भवितव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

भवितव्य (bhavitavya) stem

  1. that must be; that must become
    मया तव अनुचरेण भवितव्यम्mayā tava anucareṇa bhavitavyamI must become your companion.
  2. that must happen; that should happen
    छे, एवं भवितव्यं आसीत्che, evaṃ na bhavitavyaṃ āsītTsh, it should not have happened.

Declension[edit]

Masculine a-stem declension of भवितव्य (bhavitavya)
Singular Dual Plural
Nominative भवितव्यः
bhavitavyaḥ
भवितव्यौ / भवितव्या¹
bhavitavyau / bhavitavyā¹
भवितव्याः / भवितव्यासः¹
bhavitavyāḥ / bhavitavyāsaḥ¹
Vocative भवितव्य
bhavitavya
भवितव्यौ / भवितव्या¹
bhavitavyau / bhavitavyā¹
भवितव्याः / भवितव्यासः¹
bhavitavyāḥ / bhavitavyāsaḥ¹
Accusative भवितव्यम्
bhavitavyam
भवितव्यौ / भवितव्या¹
bhavitavyau / bhavitavyā¹
भवितव्यान्
bhavitavyān
Instrumental भवितव्येन
bhavitavyena
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्यैः / भवितव्येभिः¹
bhavitavyaiḥ / bhavitavyebhiḥ¹
Dative भवितव्याय
bhavitavyāya
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Ablative भवितव्यात्
bhavitavyāt
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Genitive भवितव्यस्य
bhavitavyasya
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locative भवितव्ये
bhavitavye
भवितव्ययोः
bhavitavyayoḥ
भवितव्येषु
bhavitavyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भवितव्या (bhavitavyā)
Singular Dual Plural
Nominative भवितव्या
bhavitavyā
भवितव्ये
bhavitavye
भवितव्याः
bhavitavyāḥ
Vocative भवितव्ये
bhavitavye
भवितव्ये
bhavitavye
भवितव्याः
bhavitavyāḥ
Accusative भवितव्याम्
bhavitavyām
भवितव्ये
bhavitavye
भवितव्याः
bhavitavyāḥ
Instrumental भवितव्यया / भवितव्या¹
bhavitavyayā / bhavitavyā¹
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्याभिः
bhavitavyābhiḥ
Dative भवितव्यायै
bhavitavyāyai
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्याभ्यः
bhavitavyābhyaḥ
Ablative भवितव्यायाः / भवितव्यायै²
bhavitavyāyāḥ / bhavitavyāyai²
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्याभ्यः
bhavitavyābhyaḥ
Genitive भवितव्यायाः / भवितव्यायै²
bhavitavyāyāḥ / bhavitavyāyai²
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locative भवितव्यायाम्
bhavitavyāyām
भवितव्ययोः
bhavitavyayoḥ
भवितव्यासु
bhavitavyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भवितव्य (bhavitavya)
Singular Dual Plural
Nominative भवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Vocative भवितव्य
bhavitavya
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Accusative भवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Instrumental भवितव्येन
bhavitavyena
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्यैः / भवितव्येभिः¹
bhavitavyaiḥ / bhavitavyebhiḥ¹
Dative भवितव्याय
bhavitavyāya
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Ablative भवितव्यात्
bhavitavyāt
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Genitive भवितव्यस्य
bhavitavyasya
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locative भवितव्ये
bhavitavye
भवितव्ययोः
bhavitavyayoḥ
भवितव्येषु
bhavitavyeṣu
Notes
  • ¹Vedic

Noun[edit]

भवितव्य (bhavitavya) stemn

  1. an inevitable necessity
  2. eventuality

Declension[edit]

Neuter a-stem declension of भवितव्य (bhavitavya)
Singular Dual Plural
Nominative भवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Vocative भवितव्य
bhavitavya
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Accusative भवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Instrumental भवितव्येन
bhavitavyena
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्यैः / भवितव्येभिः¹
bhavitavyaiḥ / bhavitavyebhiḥ¹
Dative भवितव्याय
bhavitavyāya
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Ablative भवितव्यात्
bhavitavyāt
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Genitive भवितव्यस्य
bhavitavyasya
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locative भवितव्ये
bhavitavye
भवितव्ययोः
bhavitavyayoḥ
भवितव्येषु
bhavitavyeṣu
Notes
  • ¹Vedic

Derived terms[edit]