शत्रुघ्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of शत्रु (śatru, enemy) +‎ घ्न (ghna, destroyer)

Pronunciation[edit]

Adjective[edit]

शत्रुघ्न (śatrughna) stem

  1. foe-killing, destroying enemies

Declension[edit]

Masculine a-stem declension of शत्रुघ्न (śatrughna)
Singular Dual Plural
Nominative शत्रुघ्णः
śatrughṇaḥ
शत्रुघ्णौ / शत्रुघ्णा¹
śatrughṇau / śatrughṇā¹
शत्रुघ्णाः / शत्रुघ्णासः¹
śatrughṇāḥ / śatrughṇāsaḥ¹
Vocative शत्रुघ्ण
śatrughṇa
शत्रुघ्णौ / शत्रुघ्णा¹
śatrughṇau / śatrughṇā¹
शत्रुघ्णाः / शत्रुघ्णासः¹
śatrughṇāḥ / śatrughṇāsaḥ¹
Accusative शत्रुघ्णम्
śatrughṇam
शत्रुघ्णौ / शत्रुघ्णा¹
śatrughṇau / śatrughṇā¹
शत्रुघ्णान्
śatrughṇān
Instrumental शत्रुघ्णेन
śatrughṇena
शत्रुघ्णाभ्याम्
śatrughṇābhyām
शत्रुघ्णैः / शत्रुघ्णेभिः¹
śatrughṇaiḥ / śatrughṇebhiḥ¹
Dative शत्रुघ्णाय
śatrughṇāya
शत्रुघ्णाभ्याम्
śatrughṇābhyām
शत्रुघ्णेभ्यः
śatrughṇebhyaḥ
Ablative शत्रुघ्णात्
śatrughṇāt
शत्रुघ्णाभ्याम्
śatrughṇābhyām
शत्रुघ्णेभ्यः
śatrughṇebhyaḥ
Genitive शत्रुघ्णस्य
śatrughṇasya
शत्रुघ्णयोः
śatrughṇayoḥ
शत्रुघ्णानाम्
śatrughṇānām
Locative शत्रुघ्णे
śatrughṇe
शत्रुघ्णयोः
śatrughṇayoḥ
शत्रुघ्णेषु
śatrughṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शत्रुघ्नी (śatrughnī)
Singular Dual Plural
Nominative शत्रुघ्नी
śatrughnī
शत्रुघ्न्यौ / शत्रुघ्नी¹
śatrughnyau / śatrughnī¹
शत्रुघ्न्यः / शत्रुघ्नीः¹
śatrughnyaḥ / śatrughnīḥ¹
Vocative शत्रुघ्णि
śatrughṇi
शत्रुघ्न्यौ / शत्रुघ्नी¹
śatrughnyau / śatrughnī¹
शत्रुघ्न्यः / शत्रुघ्नीः¹
śatrughnyaḥ / śatrughnīḥ¹
Accusative शत्रुघ्नीम्
śatrughnīm
शत्रुघ्न्यौ / शत्रुघ्नी¹
śatrughnyau / śatrughnī¹
शत्रुघ्नीः
śatrughnīḥ
Instrumental शत्रुघ्न्या
śatrughnyā
शत्रुघ्नीभ्याम्
śatrughnībhyām
शत्रुघ्नीभिः
śatrughnībhiḥ
Dative शत्रुघ्न्यै
śatrughnyai
शत्रुघ्नीभ्याम्
śatrughnībhyām
शत्रुघ्नीभ्यः
śatrughnībhyaḥ
Ablative शत्रुघ्न्याः / शत्रुघ्न्यै²
śatrughnyāḥ / śatrughnyai²
शत्रुघ्नीभ्याम्
śatrughnībhyām
शत्रुघ्नीभ्यः
śatrughnībhyaḥ
Genitive शत्रुघ्न्याः / शत्रुघ्न्यै²
śatrughnyāḥ / śatrughnyai²
शत्रुघ्न्योः
śatrughnyoḥ
शत्रुघ्नीनाम्
śatrughnīnām
Locative शत्रुघ्न्याम्
śatrughnyām
शत्रुघ्न्योः
śatrughnyoḥ
शत्रुघ्नीषु
śatrughnīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शत्रुघ्न (śatrughna)
Singular Dual Plural
Nominative शत्रुघ्णम्
śatrughṇam
शत्रुघ्णे
śatrughṇe
शत्रुघ्णानि / शत्रुघ्णा¹
śatrughṇāni / śatrughṇā¹
Vocative शत्रुघ्ण
śatrughṇa
शत्रुघ्णे
śatrughṇe
शत्रुघ्णानि / शत्रुघ्णा¹
śatrughṇāni / śatrughṇā¹
Accusative शत्रुघ्णम्
śatrughṇam
शत्रुघ्णे
śatrughṇe
शत्रुघ्णानि / शत्रुघ्णा¹
śatrughṇāni / śatrughṇā¹
Instrumental शत्रुघ्णेन
śatrughṇena
शत्रुघ्णाभ्याम्
śatrughṇābhyām
शत्रुघ्णैः / शत्रुघ्णेभिः¹
śatrughṇaiḥ / śatrughṇebhiḥ¹
Dative शत्रुघ्णाय
śatrughṇāya
शत्रुघ्णाभ्याम्
śatrughṇābhyām
शत्रुघ्णेभ्यः
śatrughṇebhyaḥ
Ablative शत्रुघ्णात्
śatrughṇāt
शत्रुघ्णाभ्याम्
śatrughṇābhyām
शत्रुघ्णेभ्यः
śatrughṇebhyaḥ
Genitive शत्रुघ्णस्य
śatrughṇasya
शत्रुघ्णयोः
śatrughṇayoḥ
शत्रुघ्णानाम्
śatrughṇānām
Locative शत्रुघ्णे
śatrughṇe
शत्रुघ्णयोः
śatrughṇayoḥ
शत्रुघ्णेषु
śatrughṇeṣu
Notes
  • ¹Vedic

Proper noun[edit]

शत्रुघ्न (śatrughna) stemm

  1. name of one of रामचन्द्र (rāmacandra)'s brothers, son of सुमित्रा (sumitrā) and twin brother of लक्ष्मण (lakṣmaṇa), and was the chosen companion of भरत (bharata), son of कैकेयी (kaikeyī), as लक्ष्मण (lakṣmaṇa) was of राम (rāma), son of कौशल्या (kauśalyā).

References[edit]