रामचन्द्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of राम (rāma, Rāma) +‎ चन्द्र (candra, moon). Referring to Rama's gentle attitude or his beautiful face.

Pronunciation[edit]

Noun[edit]

रामचन्द्र (rāmacandra) stemm

  1. (Hinduism) a name for Rāma.

Declension[edit]

Masculine a-stem declension of रामचन्द्र (rāmacandra)
Singular Dual Plural
Nominative रामचन्द्रः
rāmacandraḥ
रामचन्द्रौ / रामचन्द्रा¹
rāmacandrau / rāmacandrā¹
रामचन्द्राः / रामचन्द्रासः¹
rāmacandrāḥ / rāmacandrāsaḥ¹
Vocative रामचन्द्र
rāmacandra
रामचन्द्रौ / रामचन्द्रा¹
rāmacandrau / rāmacandrā¹
रामचन्द्राः / रामचन्द्रासः¹
rāmacandrāḥ / rāmacandrāsaḥ¹
Accusative रामचन्द्रम्
rāmacandram
रामचन्द्रौ / रामचन्द्रा¹
rāmacandrau / rāmacandrā¹
रामचन्द्रान्
rāmacandrān
Instrumental रामचन्द्रेण
rāmacandreṇa
रामचन्द्राभ्याम्
rāmacandrābhyām
रामचन्द्रैः / रामचन्द्रेभिः¹
rāmacandraiḥ / rāmacandrebhiḥ¹
Dative रामचन्द्राय
rāmacandrāya
रामचन्द्राभ्याम्
rāmacandrābhyām
रामचन्द्रेभ्यः
rāmacandrebhyaḥ
Ablative रामचन्द्रात्
rāmacandrāt
रामचन्द्राभ्याम्
rāmacandrābhyām
रामचन्द्रेभ्यः
rāmacandrebhyaḥ
Genitive रामचन्द्रस्य
rāmacandrasya
रामचन्द्रयोः
rāmacandrayoḥ
रामचन्द्राणाम्
rāmacandrāṇām
Locative रामचन्द्रे
rāmacandre
रामचन्द्रयोः
rāmacandrayoḥ
रामचन्द्रेषु
rāmacandreṣu
Notes
  • ¹Vedic

Descendants[edit]