शिश्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Hindi Wikipedia has an article on:
Wikipedia hi

Etymology[edit]

Borrowed from Sanskrit शिश्न (śiśná).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɪʃ.nᵊ/

Noun[edit]

शिश्न (śiśnam (Urdu spelling ششن)

  1. (anatomy, formal) penis

Declension[edit]

See also[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Reduplication of the root श्नथ् (śnath, to pierce), from Proto-Indo-Iranian *ćnatʰ- (to strike, to pierce). Related to Avestan 𐬯𐬥𐬀𐬚𐬆𐬧𐬙𐬌 (snaθəṇti, to strike).

Pronunciation[edit]

Noun[edit]

शिश्न (śiśná) stemm or n

  1. (anatomy) phallus, penis

Declension[edit]

Masculine a-stem declension of शिश्न (śiśná)
Singular Dual Plural
Nominative शिश्नः
śiśnáḥ
शिश्नौ / शिश्ना¹
śiśnaú / śiśnā́¹
शिश्नाः / शिश्नासः¹
śiśnā́ḥ / śiśnā́saḥ¹
Vocative शिश्न
śíśna
शिश्नौ / शिश्ना¹
śíśnau / śíśnā¹
शिश्नाः / शिश्नासः¹
śíśnāḥ / śíśnāsaḥ¹
Accusative शिश्नम्
śiśnám
शिश्नौ / शिश्ना¹
śiśnaú / śiśnā́¹
शिश्नान्
śiśnā́n
Instrumental शिश्नेन
śiśnéna
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नैः / शिश्नेभिः¹
śiśnaíḥ / śiśnébhiḥ¹
Dative शिश्नाय
śiśnā́ya
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
Ablative शिश्नात्
śiśnā́t
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
Genitive शिश्नस्य
śiśnásya
शिश्नयोः
śiśnáyoḥ
शिश्नानाम्
śiśnā́nām
Locative शिश्ने
śiśné
शिश्नयोः
śiśnáyoḥ
शिश्नेषु
śiśnéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शिश्न (śiśná)
Singular Dual Plural
Nominative शिश्नम्
śiśnám
शिश्ने
śiśné
शिश्नानि / शिश्ना¹
śiśnā́ni / śiśnā́¹
Vocative शिश्न
śíśna
शिश्ने
śíśne
शिश्नानि / शिश्ना¹
śíśnāni / śíśnā¹
Accusative शिश्नम्
śiśnám
शिश्ने
śiśné
शिश्नानि / शिश्ना¹
śiśnā́ni / śiśnā́¹
Instrumental शिश्नेन
śiśnéna
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नैः / शिश्नेभिः¹
śiśnaíḥ / śiśnébhiḥ¹
Dative शिश्नाय
śiśnā́ya
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
Ablative शिश्नात्
śiśnā́t
शिश्नाभ्याम्
śiśnā́bhyām
शिश्नेभ्यः
śiśnébhyaḥ
Genitive शिश्नस्य
śiśnásya
शिश्नयोः
śiśnáyoḥ
शिश्नानाम्
śiśnā́nām
Locative शिश्ने
śiśné
शिश्नयोः
śiśnáyoḥ
शिश्नेषु
śiśnéṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]

  • Hellwig, Oliver (2010-2024) “śiśna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.