बहुत्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: बहुता

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From बहु (bahú) +‎ -त्व (-tva).

Pronunciation

[edit]

Noun

[edit]

बहुत्व (bahútva) stemn

  1. muchness, abundance, multitude
  2. plurality, majority

Declension

[edit]
Neuter a-stem declension of बहुत्व (bahútva)
Singular Dual Plural
Nominative बहुत्वम्
bahútvam
बहुत्वे
bahútve
बहुत्वानि / बहुत्वा¹
bahútvāni / bahútvā¹
Vocative बहुत्व
báhutva
बहुत्वे
báhutve
बहुत्वानि / बहुत्वा¹
báhutvāni / báhutvā¹
Accusative बहुत्वम्
bahútvam
बहुत्वे
bahútve
बहुत्वानि / बहुत्वा¹
bahútvāni / bahútvā¹
Instrumental बहुत्वेन
bahútvena
बहुत्वाभ्याम्
bahútvābhyām
बहुत्वैः / बहुत्वेभिः¹
bahútvaiḥ / bahútvebhiḥ¹
Dative बहुत्वाय
bahútvāya
बहुत्वाभ्याम्
bahútvābhyām
बहुत्वेभ्यः
bahútvebhyaḥ
Ablative बहुत्वात्
bahútvāt
बहुत्वाभ्याम्
bahútvābhyām
बहुत्वेभ्यः
bahútvebhyaḥ
Genitive बहुत्वस्य
bahútvasya
बहुत्वयोः
bahútvayoḥ
बहुत्वानाम्
bahútvānām
Locative बहुत्वे
bahútve
बहुत्वयोः
bahútvayoḥ
बहुत्वेषु
bahútveṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]