अकर्ण्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-) +‎ कर्ण (karṇa, ear) +‎ -य (-ya).

Pronunciation

[edit]

Adjective

[edit]

अकर्ण्य (akarṇya) stem

  1. not fit for hearing; unhearable
    Synonym: अश्राव्य (aśrāvya)

Declension

[edit]
Masculine a-stem declension of अकर्ण्य (akarṇya)
Singular Dual Plural
Nominative अकर्ण्यः
akarṇyaḥ
अकर्ण्यौ / अकर्ण्या¹
akarṇyau / akarṇyā¹
अकर्ण्याः / अकर्ण्यासः¹
akarṇyāḥ / akarṇyāsaḥ¹
Vocative अकर्ण्य
akarṇya
अकर्ण्यौ / अकर्ण्या¹
akarṇyau / akarṇyā¹
अकर्ण्याः / अकर्ण्यासः¹
akarṇyāḥ / akarṇyāsaḥ¹
Accusative अकर्ण्यम्
akarṇyam
अकर्ण्यौ / अकर्ण्या¹
akarṇyau / akarṇyā¹
अकर्ण्यान्
akarṇyān
Instrumental अकर्ण्येन
akarṇyena
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्यैः / अकर्ण्येभिः¹
akarṇyaiḥ / akarṇyebhiḥ¹
Dative अकर्ण्याय
akarṇyāya
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्येभ्यः
akarṇyebhyaḥ
Ablative अकर्ण्यात्
akarṇyāt
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्येभ्यः
akarṇyebhyaḥ
Genitive अकर्ण्यस्य
akarṇyasya
अकर्ण्ययोः
akarṇyayoḥ
अकर्ण्यानाम्
akarṇyānām
Locative अकर्ण्ये
akarṇye
अकर्ण्ययोः
akarṇyayoḥ
अकर्ण्येषु
akarṇyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अकर्ण्या (akarṇyā)
Singular Dual Plural
Nominative अकर्ण्या
akarṇyā
अकर्ण्ये
akarṇye
अकर्ण्याः
akarṇyāḥ
Vocative अकर्ण्ये
akarṇye
अकर्ण्ये
akarṇye
अकर्ण्याः
akarṇyāḥ
Accusative अकर्ण्याम्
akarṇyām
अकर्ण्ये
akarṇye
अकर्ण्याः
akarṇyāḥ
Instrumental अकर्ण्यया / अकर्ण्या¹
akarṇyayā / akarṇyā¹
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्याभिः
akarṇyābhiḥ
Dative अकर्ण्यायै
akarṇyāyai
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्याभ्यः
akarṇyābhyaḥ
Ablative अकर्ण्यायाः / अकर्ण्यायै²
akarṇyāyāḥ / akarṇyāyai²
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्याभ्यः
akarṇyābhyaḥ
Genitive अकर्ण्यायाः / अकर्ण्यायै²
akarṇyāyāḥ / akarṇyāyai²
अकर्ण्ययोः
akarṇyayoḥ
अकर्ण्यानाम्
akarṇyānām
Locative अकर्ण्यायाम्
akarṇyāyām
अकर्ण्ययोः
akarṇyayoḥ
अकर्ण्यासु
akarṇyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकर्ण्य (akarṇya)
Singular Dual Plural
Nominative अकर्ण्यम्
akarṇyam
अकर्ण्ये
akarṇye
अकर्ण्यानि / अकर्ण्या¹
akarṇyāni / akarṇyā¹
Vocative अकर्ण्य
akarṇya
अकर्ण्ये
akarṇye
अकर्ण्यानि / अकर्ण्या¹
akarṇyāni / akarṇyā¹
Accusative अकर्ण्यम्
akarṇyam
अकर्ण्ये
akarṇye
अकर्ण्यानि / अकर्ण्या¹
akarṇyāni / akarṇyā¹
Instrumental अकर्ण्येन
akarṇyena
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्यैः / अकर्ण्येभिः¹
akarṇyaiḥ / akarṇyebhiḥ¹
Dative अकर्ण्याय
akarṇyāya
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्येभ्यः
akarṇyebhyaḥ
Ablative अकर्ण्यात्
akarṇyāt
अकर्ण्याभ्याम्
akarṇyābhyām
अकर्ण्येभ्यः
akarṇyebhyaḥ
Genitive अकर्ण्यस्य
akarṇyasya
अकर्ण्ययोः
akarṇyayoḥ
अकर्ण्यानाम्
akarṇyānām
Locative अकर्ण्ये
akarṇye
अकर्ण्ययोः
akarṇyayoḥ
अकर्ण्येषु
akarṇyeṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Kasmiri Apabhramsa: 𑆃𑆓𑆤𑇀𑆤 (aganna)

References

[edit]