Jump to content

अकर्ण्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-) +‎ कर्ण (karṇa, ear) +‎ -य (-ya).

Pronunciation

[edit]

Adjective

[edit]

अकर्ण्य (akarṇya) stem

  1. not fit for hearing; unhearable
    Synonym: अश्राव्य (aśrāvya)

Declension

[edit]
Masculine a-stem declension of अकर्ण्य
singular dual plural
nominative अकर्ण्यः (akarṇyaḥ) अकर्ण्यौ (akarṇyau)
अकर्ण्या¹ (akarṇyā¹)
अकर्ण्याः (akarṇyāḥ)
अकर्ण्यासः¹ (akarṇyāsaḥ¹)
vocative अकर्ण्य (akarṇya) अकर्ण्यौ (akarṇyau)
अकर्ण्या¹ (akarṇyā¹)
अकर्ण्याः (akarṇyāḥ)
अकर्ण्यासः¹ (akarṇyāsaḥ¹)
accusative अकर्ण्यम् (akarṇyam) अकर्ण्यौ (akarṇyau)
अकर्ण्या¹ (akarṇyā¹)
अकर्ण्यान् (akarṇyān)
instrumental अकर्ण्येन (akarṇyena) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्यैः (akarṇyaiḥ)
अकर्ण्येभिः¹ (akarṇyebhiḥ¹)
dative अकर्ण्याय (akarṇyāya) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्येभ्यः (akarṇyebhyaḥ)
ablative अकर्ण्यात् (akarṇyāt) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्येभ्यः (akarṇyebhyaḥ)
genitive अकर्ण्यस्य (akarṇyasya) अकर्ण्ययोः (akarṇyayoḥ) अकर्ण्यानाम् (akarṇyānām)
locative अकर्ण्ये (akarṇye) अकर्ण्ययोः (akarṇyayoḥ) अकर्ण्येषु (akarṇyeṣu)
  • ¹Vedic
Feminine ā-stem declension of अकर्ण्या
singular dual plural
nominative अकर्ण्या (akarṇyā) अकर्ण्ये (akarṇye) अकर्ण्याः (akarṇyāḥ)
vocative अकर्ण्ये (akarṇye) अकर्ण्ये (akarṇye) अकर्ण्याः (akarṇyāḥ)
accusative अकर्ण्याम् (akarṇyām) अकर्ण्ये (akarṇye) अकर्ण्याः (akarṇyāḥ)
instrumental अकर्ण्यया (akarṇyayā)
अकर्ण्या¹ (akarṇyā¹)
अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्याभिः (akarṇyābhiḥ)
dative अकर्ण्यायै (akarṇyāyai) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्याभ्यः (akarṇyābhyaḥ)
ablative अकर्ण्यायाः (akarṇyāyāḥ)
अकर्ण्यायै² (akarṇyāyai²)
अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्याभ्यः (akarṇyābhyaḥ)
genitive अकर्ण्यायाः (akarṇyāyāḥ)
अकर्ण्यायै² (akarṇyāyai²)
अकर्ण्ययोः (akarṇyayoḥ) अकर्ण्यानाम् (akarṇyānām)
locative अकर्ण्यायाम् (akarṇyāyām) अकर्ण्ययोः (akarṇyayoḥ) अकर्ण्यासु (akarṇyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकर्ण्य
singular dual plural
nominative अकर्ण्यम् (akarṇyam) अकर्ण्ये (akarṇye) अकर्ण्यानि (akarṇyāni)
अकर्ण्या¹ (akarṇyā¹)
vocative अकर्ण्य (akarṇya) अकर्ण्ये (akarṇye) अकर्ण्यानि (akarṇyāni)
अकर्ण्या¹ (akarṇyā¹)
accusative अकर्ण्यम् (akarṇyam) अकर्ण्ये (akarṇye) अकर्ण्यानि (akarṇyāni)
अकर्ण्या¹ (akarṇyā¹)
instrumental अकर्ण्येन (akarṇyena) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्यैः (akarṇyaiḥ)
अकर्ण्येभिः¹ (akarṇyebhiḥ¹)
dative अकर्ण्याय (akarṇyāya) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्येभ्यः (akarṇyebhyaḥ)
ablative अकर्ण्यात् (akarṇyāt) अकर्ण्याभ्याम् (akarṇyābhyām) अकर्ण्येभ्यः (akarṇyebhyaḥ)
genitive अकर्ण्यस्य (akarṇyasya) अकर्ण्ययोः (akarṇyayoḥ) अकर्ण्यानाम् (akarṇyānām)
locative अकर्ण्ये (akarṇye) अकर्ण्ययोः (akarṇyayoḥ) अकर्ण्येषु (akarṇyeṣu)
  • ¹Vedic

Descendants

[edit]
  • Kasmiri Apabhramsa: 𑆃𑆓𑆤𑇀𑆤 (aganna)

References

[edit]