अक्लान्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ək.lɑːnt̪/, [ɐk.lä̃ːn̪t̪]

Adjective[edit]

अक्लान्त (aklānt) (indeclinable)

  1. Alternative spelling of अक्लांत (aklānt)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-, negative) +‎ क्लान्त (klānta, tired, exhausted).

Pronunciation[edit]

Adjective[edit]

अक्लान्त (aklānta) stem

  1. unfatigued, tireless

Declension[edit]

Masculine a-stem declension of अक्लान्त (aklānta)
Singular Dual Plural
Nominative अक्लान्तः
aklāntaḥ
अक्लान्तौ / अक्लान्ता¹
aklāntau / aklāntā¹
अक्लान्ताः / अक्लान्तासः¹
aklāntāḥ / aklāntāsaḥ¹
Vocative अक्लान्त
aklānta
अक्लान्तौ / अक्लान्ता¹
aklāntau / aklāntā¹
अक्लान्ताः / अक्लान्तासः¹
aklāntāḥ / aklāntāsaḥ¹
Accusative अक्लान्तम्
aklāntam
अक्लान्तौ / अक्लान्ता¹
aklāntau / aklāntā¹
अक्लान्तान्
aklāntān
Instrumental अक्लान्तेन
aklāntena
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तैः / अक्लान्तेभिः¹
aklāntaiḥ / aklāntebhiḥ¹
Dative अक्लान्ताय
aklāntāya
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Ablative अक्लान्तात्
aklāntāt
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Genitive अक्लान्तस्य
aklāntasya
अक्लान्तयोः
aklāntayoḥ
अक्लान्तानाम्
aklāntānām
Locative अक्लान्ते
aklānte
अक्लान्तयोः
aklāntayoḥ
अक्लान्तेषु
aklānteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अक्लान्ता (aklāntā)
Singular Dual Plural
Nominative अक्लान्ता
aklāntā
अक्लान्ते
aklānte
अक्लान्ताः
aklāntāḥ
Vocative अक्लान्ते
aklānte
अक्लान्ते
aklānte
अक्लान्ताः
aklāntāḥ
Accusative अक्लान्ताम्
aklāntām
अक्लान्ते
aklānte
अक्लान्ताः
aklāntāḥ
Instrumental अक्लान्तया / अक्लान्ता¹
aklāntayā / aklāntā¹
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्ताभिः
aklāntābhiḥ
Dative अक्लान्तायै
aklāntāyai
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्ताभ्यः
aklāntābhyaḥ
Ablative अक्लान्तायाः / अक्लान्तायै²
aklāntāyāḥ / aklāntāyai²
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्ताभ्यः
aklāntābhyaḥ
Genitive अक्लान्तायाः / अक्लान्तायै²
aklāntāyāḥ / aklāntāyai²
अक्लान्तयोः
aklāntayoḥ
अक्लान्तानाम्
aklāntānām
Locative अक्लान्तायाम्
aklāntāyām
अक्लान्तयोः
aklāntayoḥ
अक्लान्तासु
aklāntāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्लान्त (aklānta)
Singular Dual Plural
Nominative अक्लान्तम्
aklāntam
अक्लान्ते
aklānte
अक्लान्तानि / अक्लान्ता¹
aklāntāni / aklāntā¹
Vocative अक्लान्त
aklānta
अक्लान्ते
aklānte
अक्लान्तानि / अक्लान्ता¹
aklāntāni / aklāntā¹
Accusative अक्लान्तम्
aklāntam
अक्लान्ते
aklānte
अक्लान्तानि / अक्लान्ता¹
aklāntāni / aklāntā¹
Instrumental अक्लान्तेन
aklāntena
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तैः / अक्लान्तेभिः¹
aklāntaiḥ / aklāntebhiḥ¹
Dative अक्लान्ताय
aklāntāya
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Ablative अक्लान्तात्
aklāntāt
अक्लान्ताभ्याम्
aklāntābhyām
अक्लान्तेभ्यः
aklāntebhyaḥ
Genitive अक्लान्तस्य
aklāntasya
अक्लान्तयोः
aklāntayoḥ
अक्लान्तानाम्
aklāntānām
Locative अक्लान्ते
aklānte
अक्लान्तयोः
aklāntayoḥ
अक्लान्तेषु
aklānteṣu
Notes
  • ¹Vedic

Further reading[edit]