अक्षरा

From Wiktionary, the free dictionary
Archived revision by Surjection (talk | contribs) as of 13:32, 26 February 2019.
Jump to navigation Jump to search

Sanskrit

Noun

अक्षरा (ákṣarā) stemf

  1. word
  2. speech

Declension

Feminine ā-stem declension of अक्षरा
Nom. sg. अक्षरा (akṣarā)
Gen. sg. अक्षरायाः (akṣarāyāḥ)
Singular Dual Plural
Nominative अक्षरा (akṣarā) अक्षरे (akṣare) अक्षराः (akṣarāḥ)
Vocative अक्षरे (akṣare) अक्षरे (akṣare) अक्षराः (akṣarāḥ)
Accusative अक्षराम् (akṣarām) अक्षरे (akṣare) अक्षराः (akṣarāḥ)
Instrumental अक्षरया (akṣarayā) अक्षराभ्याम् (akṣarābhyām) अक्षराभिः (akṣarābhiḥ)
Dative अक्षरायै (akṣarāyai) अक्षराभ्याम् (akṣarābhyām) अक्षराभ्यः (akṣarābhyaḥ)
Ablative अक्षरायाः (akṣarāyāḥ) अक्षराभ्याम् (akṣarābhyām) अक्षराभ्यः (akṣarābhyaḥ)
Genitive अक्षरायाः (akṣarāyāḥ) अक्षरयोः (akṣarayoḥ) अक्षरानाम् (akṣarānām)
Locative अक्षरायाम् (akṣarāyām) अक्षरयोः (akṣarayoḥ) अक्षरासु (akṣarāsu)