अगरु
Jump to navigation
Jump to search
Sanskrit[edit]
Etymology[edit]
From Proto-Dravidian *agaru.
Pronunciation[edit]
Noun[edit]
अगरु • (agaru) m
Declension[edit]
Masculine u-stem declension of अगरु (agaru) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अगरुः agaruḥ |
अगरू agarū |
अगरवः agaravaḥ |
Vocative | अगरो agaro |
अगरू agarū |
अगरवः agaravaḥ |
Accusative | अगरुम् agarum |
अगरू agarū |
अगरून् agarūn |
Instrumental | अगरुणा / अगर्वा¹ agaruṇā / agarvā¹ |
अगरुभ्याम् agarubhyām |
अगरुभिः agarubhiḥ |
Dative | अगरवे / अगर्वे² agarave / agarve² |
अगरुभ्याम् agarubhyām |
अगरुभ्यः agarubhyaḥ |
Ablative | अगरोः / अगर्वः² agaroḥ / agarvaḥ² |
अगरुभ्याम् agarubhyām |
अगरुभ्यः agarubhyaḥ |
Genitive | अगरोः / अगर्वः² agaroḥ / agarvaḥ² |
अगर्वोः agarvoḥ |
अगरूणाम् agarūṇām |
Locative | अगरौ agarau |
अगर्वोः agarvoḥ |
अगरुषु agaruṣu |
Notes |
|