अञ्चिष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

अञ्चिष्यति (añciṣyáti) third-singular present indicative (root अञ्च्, type P, future)

  1. future of अञ्च् (añc)

Conjugation[edit]

Future: अञ्चिष्यति (añciṣyáti), अञ्चिष्यते (añciṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अञ्चिष्यति
añciṣyáti
अञ्चिष्यतः
añciṣyátaḥ
अञ्चिष्यन्ति
añciṣyánti
अञ्चिष्यते
añciṣyáte
अञ्चिष्येते
añciṣyéte
अञ्चिष्यन्ते
añciṣyánte
Second अञ्चिष्यसि
añciṣyási
अञ्चिष्यथः
añciṣyáthaḥ
अञ्चिष्यथ
añciṣyátha
अञ्चिष्यसे
añciṣyáse
अञ्चिष्येथे
añciṣyéthe
अञ्चिष्यध्वे
añciṣyádhve
First अञ्चिष्यामि
añciṣyā́mi
अञ्चिष्यावः
añciṣyā́vaḥ
अञ्चिष्यामः
añciṣyā́maḥ
अञ्चिष्ये
añciṣyé
अञ्चिष्यावहे
añciṣyā́vahe
अञ्चिष्यामहे
añciṣyā́mahe
Participles
अञ्चिष्यत्
añciṣyát
अञ्चिष्यमाण
añciṣyámāṇa
Conditional: आञ्चिष्यत् (ā́ñciṣyat), आञ्चिष्यत (ā́ñciṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्चिष्यत्
ā́ñciṣyat
आञ्चिष्यताम्
ā́ñciṣyatām
आञ्चिष्यन्
ā́ñciṣyan
आञ्चिष्यत
ā́ñciṣyata
आञ्चिष्येताम्
ā́ñciṣyetām
आञ्चिष्यन्त
ā́ñciṣyanta
Second आञ्चिष्यः
ā́ñciṣyaḥ
आञ्चिष्यतम्
ā́ñciṣyatam
आञ्चिष्यत
ā́ñciṣyata
आञ्चिष्यथाः
ā́ñciṣyathāḥ
आञ्चिष्येथाम्
ā́ñciṣyethām
आञ्चिष्यध्वम्
ā́ñciṣyadhvam
First आञ्चिष्यम्
ā́ñciṣyam
आञ्चिष्याव
ā́ñciṣyāva
आञ्चिष्याम
ā́ñciṣyāma
आञ्चिष्ये
ā́ñciṣye
आञ्चिष्यावहि
ā́ñciṣyāvahi
आञ्चिष्यामहि
ā́ñciṣyāmahi