अताप्सीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अताप्सीत् (átāpsīt) third-singular indicative (aorist, root तप्)

  1. aorist of तप् (tap)

Conjugation

[edit]
Aorist: अताप्सीत् (átāpsīt) or अताप् (átāp), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अताप्सीत् / अताप्¹
átāpsīt / átāp¹
अताप्ताम्
átāptām
अताप्सुः
átāpsuḥ
- - -
Second अताप्सीः / अताप्¹
átāpsīḥ / átāp¹
अताप्तम्
átāptam
अताप्त
átāpta
- - -
First अताप्सम्
átāpsam
अताप्स्व
átāpsva
अताप्स्म
átāpsma
- - -
Injunctive
Third ताप्सीत् / ताप्¹
tā́psīt / tā́p¹
ताप्ताम्
tā́ptām
ताप्सुः
tā́psuḥ
- - -
Second ताप्सीः / ताप्¹
tā́psīḥ / tā́p¹
ताप्तम्
tā́ptam
ताप्त
tā́pta
- - -
First ताप्सम्
tā́psam
ताप्स्व
tā́psva
ताप्स्म
tā́psma
- - -
Notes
  • ¹Vedic