अद्राक्षीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अद्राक्षीत् (ádrākṣīt) third-singular indicative (type U, aorist, root दृश्)

  1. aorist of दृश् (dṛś)

Conjugation

[edit]
Aorist: अद्राक्षीत् (ádrākṣīt) or अद्राक् (ádrāk), अदृष्ट (ádṛṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्राक्षीत् / अद्राक्¹
ádrākṣīt / ádrāk¹
अद्राष्टाम्
ádrāṣṭām
अद्राक्षुः
ádrākṣuḥ
अदृष्ट
ádṛṣṭa
अदृक्षाताम्
ádṛkṣātām
अदृक्षत
ádṛkṣata
Second अद्राक्षीः / अद्राक्¹
ádrākṣīḥ / ádrāk¹
अद्राष्टम्
ádrāṣṭam
अद्राष्ट
ádrāṣṭa
अदृष्ठाः
ádṛṣṭhāḥ
अदृक्षाथाम्
ádṛkṣāthām
अदृड्ढ्वम्
ádṛḍḍhvam
First अद्राक्षम्
ádrākṣam
अद्राक्ष्व
ádrākṣva
अद्राक्ष्म
ádrākṣma
अदृक्षि
ádṛkṣi
अदृक्ष्वहि
ádṛkṣvahi
अदृक्ष्महि
ádṛkṣmahi
Injunctive
Third द्राक्षीत् / द्राक्¹
drā́kṣīt / drā́k¹
द्राष्टाम्
drā́ṣṭām
द्राक्षुः
drā́kṣuḥ
दृष्ट
dṛ́ṣṭa
दृक्षाताम्
dṛ́kṣātām
दृक्षत
dṛ́kṣata
Second द्राक्षीः / द्राक्¹
drā́kṣīḥ / drā́k¹
द्राष्टम्
drā́ṣṭam
द्राष्ट
drā́ṣṭa
दृष्ठाः
dṛ́ṣṭhāḥ
दृक्षाथाम्
dṛ́kṣāthām
दृड्ढ्वम्
dṛ́ḍḍhvam
First द्राक्षम्
drā́kṣam
द्राक्ष्व
drā́kṣva
द्राक्ष्म
drā́kṣma
दृक्षि
dṛ́kṣi
दृक्ष्वहि
dṛ́kṣvahi
दृक्ष्महि
dṛ́kṣmahi
Subjunctive
Third द्रक्षत् / द्रक्षति
drákṣat / drákṣati
द्रक्षतः
drákṣataḥ
द्रक्षन्
drákṣan
- - -
Second द्रक्षः / द्रक्षसि
drákṣaḥ / drákṣasi
द्रक्षथः
drákṣathaḥ
द्रक्षथ
drákṣatha
- - -
First द्रक्षाणि
drákṣāṇi
द्रक्षाव
drákṣāva
द्रक्षाम
drákṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic