अधमर्णिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अधम (adhama, lowest, worst, very low, very vile) +‎ ऋणिक (ṛṇika, debtor).

Pronunciation

[edit]

Noun

[edit]

अधमर्णिक (adhamarṇika) stemm

  1. Synonym of अधमर्ण (adhamarṇa).
    Antonym: उत्तमर्णिक (uttamarṇika)

Declension

[edit]
Masculine a-stem declension of अधमर्णिक (adhamarṇika)
Singular Dual Plural
Nominative अधमर्णिकः
adhamarṇikaḥ
अधमर्णिकौ / अधमर्णिका¹
adhamarṇikau / adhamarṇikā¹
अधमर्णिकाः / अधमर्णिकासः¹
adhamarṇikāḥ / adhamarṇikāsaḥ¹
Vocative अधमर्णिक
adhamarṇika
अधमर्णिकौ / अधमर्णिका¹
adhamarṇikau / adhamarṇikā¹
अधमर्णिकाः / अधमर्णिकासः¹
adhamarṇikāḥ / adhamarṇikāsaḥ¹
Accusative अधमर्णिकम्
adhamarṇikam
अधमर्णिकौ / अधमर्णिका¹
adhamarṇikau / adhamarṇikā¹
अधमर्णिकान्
adhamarṇikān
Instrumental अधमर्णिकेन
adhamarṇikena
अधमर्णिकाभ्याम्
adhamarṇikābhyām
अधमर्णिकैः / अधमर्णिकेभिः¹
adhamarṇikaiḥ / adhamarṇikebhiḥ¹
Dative अधमर्णिकाय
adhamarṇikāya
अधमर्णिकाभ्याम्
adhamarṇikābhyām
अधमर्णिकेभ्यः
adhamarṇikebhyaḥ
Ablative अधमर्णिकात्
adhamarṇikāt
अधमर्णिकाभ्याम्
adhamarṇikābhyām
अधमर्णिकेभ्यः
adhamarṇikebhyaḥ
Genitive अधमर्णिकस्य
adhamarṇikasya
अधमर्णिकयोः
adhamarṇikayoḥ
अधमर्णिकानाम्
adhamarṇikānām
Locative अधमर्णिके
adhamarṇike
अधमर्णिकयोः
adhamarṇikayoḥ
अधमर्णिकेषु
adhamarṇikeṣu
Notes
  • ¹Vedic

References

[edit]