अध्याय

From Wiktionary, the free dictionary
Archived revision by MewBot (talk | contribs) as of 14:26, 12 November 2017.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit अध्याय (adhyāya).

Noun

अध्याय (adhyāym

  1. chapter (of a book)

Declension

Template:hi-noun-c-c


Sanskrit

Noun

अध्याय (adhyāya) stemm

  1. lesson, lecture
  2. chapter, reading
  3. the time for a lesson or reading

Declension

Masculine a-stem declension of अध्याय
Nom. sg. अध्यायः (adhyāyaḥ)
Gen. sg. अध्यायस्य (adhyāyasya)
Singular Dual Plural
Nominative अध्यायः (adhyāyaḥ) अध्यायौ (adhyāyau) अध्यायाः (adhyāyāḥ)
Vocative अध्याय (adhyāya) अध्यायौ (adhyāyau) अध्यायाः (adhyāyāḥ)
Accusative अध्यायम् (adhyāyam) अध्यायौ (adhyāyau) अध्यायान् (adhyāyān)
Instrumental अध्यायेन (adhyāyena) अध्यायाभ्याम् (adhyāyābhyām) अध्यायैः (adhyāyaiḥ)
Dative अध्यायाय (adhyāyāya) अध्यायाभ्याम् (adhyāyābhyām) अध्यायेभ्यः (adhyāyebhyaḥ)
Ablative अध्यायात् (adhyāyāt) अध्यायाभ्याम् (adhyāyābhyām) अध्यायेभ्यः (adhyāyebhyaḥ)
Genitive अध्यायस्य (adhyāyasya) अध्याययोः (adhyāyayoḥ) अध्यायानाम् (adhyāyānām)
Locative अध्याये (adhyāye) अध्याययोः (adhyāyayoḥ) अध्यायेषु (adhyāyeṣu)

References