अनैषीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अनैषीत् (ánaiṣīt) third-singular indicative (root नी, type U, aorist)

  1. aorist of नी ()

Conjugation

[edit]
Aorist: अनैषीत् (ánaiṣīt) or अनैः (ánaiḥ), अनेष्ट (áneṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनैषीत् / अनैः¹
ánaiṣīt / ánaiḥ¹
अनैष्टाम्
ánaiṣṭām
अनैषुः
ánaiṣuḥ
अनेष्ट
áneṣṭa
अनेषाताम्
áneṣātām
अनेषत
áneṣata
Second अनैषीः / अनैः¹
ánaiṣīḥ / ánaiḥ¹
अनैष्टम्
ánaiṣṭam
अनैष्ट
ánaiṣṭa
अनेष्ठाः
áneṣṭhāḥ
अनेषाथाम्
áneṣāthām
अनेढ्वम्
áneḍhvam
First अनैषम्
ánaiṣam
अनैष्व
ánaiṣva
अनैष्म
ánaiṣma
अनेषि
áneṣi
अनेष्वहि
áneṣvahi
अनेष्महि
áneṣmahi
Notes
  • ¹Vedic