अनौत्सीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Verb

[edit]

अनौत्सीत् (ánautsīt) third-singular indicative (aorist, root नुद्)

  1. aorist of नुद् (nud)

Conjugation

[edit]
Aorist: अनौत्सीत् (ánautsīt) or अनौत् (ánaut), अनुत्त (ánutta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनौत्सीत् / अनौत्¹
ánautsīt / ánaut¹
अनौत्ताम्
ánauttām
अनौत्सुः
ánautsuḥ
अनुत्त
ánutta
अनुत्साताम्
ánutsātām
अनुत्सत
ánutsata
Second अनौत्सीः / अनौत्¹
ánautsīḥ / ánaut¹
अनौत्तम्
ánauttam
अनौत्त
ánautta
अनुत्थाः
ánutthāḥ
अनुत्साथाम्
ánutsāthām
अनुद्ध्वम्
ánuddhvam
First अनौत्सम्
ánautsam
अनौत्स्व
ánautsva
अनौत्स्म
ánautsma
अनुत्सि
ánutsi
अनुत्स्वहि
ánutsvahi
अनुत्स्महि
ánutsmahi
Injunctive
Third नौत्सीत् / नौत्¹
naútsīt / naút¹
नौत्ताम्
naúttām
नौत्सुः
naútsuḥ
नुत्त
nútta
नुत्साताम्
nútsātām
नुत्सत
nútsata
Second नौत्सीः / नौत्¹
naútsīḥ / naút¹
नौत्तम्
naúttam
नौत्त
naútta
नुत्थाः
nútthāḥ
नुत्साथाम्
nútsāthām
नुद्ध्वम्
núddhvam
First नौत्सम्
naútsam
नौत्स्व
naútsva
नौत्स्म
naútsma
नुत्सि
nútsi
नुत्स्वहि
nútsvahi
नुत्स्महि
nútsmahi
Subjunctive
Third नोत्सत् / नोत्सति
nótsat / nótsati
नोत्सतः
nótsataḥ
नोत्सन्
nótsan
- - -
Second नोत्सः / नोत्ससि
nótsaḥ / nótsasi
नोत्सथः
nótsathaḥ
नोत्सथ
nótsatha
- - -
First नोत्सानि
nótsāni
नोत्साव
nótsāva
नोत्साम
nótsāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic