अन्ध

From Wiktionary, the free dictionary
Archived revision by Xbypass (talk | contribs) as of 02:09, 9 July 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Iranian *andʰás (blind, dark). Cognate with Avestan 𐬀𐬧𐬛𐬀 (aṇda, blind). The Sanskrit root is अन्ध् (andh).

Pronunciation

Adjective

अन्ध (andhá) stem

  1. blind
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.148.4:
      न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
      अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥
      na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti.
      andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan.
      Him, whom while yet in embryo the hostile, both skilled and fain to harm, may never injure,
      Men blind and sightless through his splendour hurt not: his never-failing lovers have preserved him.
  2. dark

Declension

Masculine a-stem declension of अन्ध (andhá)
Singular Dual Plural
Nominative अन्धः
andháḥ
अन्धौ / अन्धा¹
andhaú / andhā́¹
अन्धाः / अन्धासः¹
andhā́ḥ / andhā́saḥ¹
Vocative अन्ध
ándha
अन्धौ / अन्धा¹
ándhau / ándhā¹
अन्धाः / अन्धासः¹
ándhāḥ / ándhāsaḥ¹
Accusative अन्धम्
andhám
अन्धौ / अन्धा¹
andhaú / andhā́¹
अन्धान्
andhā́n
Instrumental अन्धेन
andhéna
अन्धाभ्याम्
andhā́bhyām
अन्धैः / अन्धेभिः¹
andhaíḥ / andhébhiḥ¹
Dative अन्धाय
andhā́ya
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Ablative अन्धात्
andhā́t
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Genitive अन्धस्य
andhásya
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locative अन्धे
andhé
अन्धयोः
andháyoḥ
अन्धेषु
andhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्धा (andhā́)
Singular Dual Plural
Nominative अन्धा
andhā́
अन्धे
andhé
अन्धाः
andhā́ḥ
Vocative अन्धे
ándhe
अन्धे
ándhe
अन्धाः
ándhāḥ
Accusative अन्धाम्
andhā́m
अन्धे
andhé
अन्धाः
andhā́ḥ
Instrumental अन्धया / अन्धा¹
andháyā / andhā́¹
अन्धाभ्याम्
andhā́bhyām
अन्धाभिः
andhā́bhiḥ
Dative अन्धायै
andhā́yai
अन्धाभ्याम्
andhā́bhyām
अन्धाभ्यः
andhā́bhyaḥ
Ablative अन्धायाः / अन्धायै²
andhā́yāḥ / andhā́yai²
अन्धाभ्याम्
andhā́bhyām
अन्धाभ्यः
andhā́bhyaḥ
Genitive अन्धायाः / अन्धायै²
andhā́yāḥ / andhā́yai²
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locative अन्धायाम्
andhā́yām
अन्धयोः
andháyoḥ
अन्धासु
andhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्ध (andhá)
Singular Dual Plural
Nominative अन्धम्
andhám
अन्धे
andhé
अन्धानि / अन्धा¹
andhā́ni / andhā́¹
Vocative अन्ध
ándha
अन्धे
ándhe
अन्धानि / अन्धा¹
ándhāni / ándhā¹
Accusative अन्धम्
andhám
अन्धे
andhé
अन्धानि / अन्धा¹
andhā́ni / andhā́¹
Instrumental अन्धेन
andhéna
अन्धाभ्याम्
andhā́bhyām
अन्धैः / अन्धेभिः¹
andhaíḥ / andhébhiḥ¹
Dative अन्धाय
andhā́ya
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Ablative अन्धात्
andhā́t
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Genitive अन्धस्य
andhásya
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locative अन्धे
andhé
अन्धयोः
andháyoḥ
अन्धेषु
andhéṣu
Notes
  • ¹Vedic

Noun

अन्ध (andhá) stemn or m

  1. n night, darkness
  2. m the name of a people

Declension

Masculine a-stem declension of अन्ध (andhá)
Singular Dual Plural
Nominative अन्धः
andháḥ
अन्धौ / अन्धा¹
andhaú / andhā́¹
अन्धाः / अन्धासः¹
andhā́ḥ / andhā́saḥ¹
Vocative अन्ध
ándha
अन्धौ / अन्धा¹
ándhau / ándhā¹
अन्धाः / अन्धासः¹
ándhāḥ / ándhāsaḥ¹
Accusative अन्धम्
andhám
अन्धौ / अन्धा¹
andhaú / andhā́¹
अन्धान्
andhā́n
Instrumental अन्धेन
andhéna
अन्धाभ्याम्
andhā́bhyām
अन्धैः / अन्धेभिः¹
andhaíḥ / andhébhiḥ¹
Dative अन्धाय
andhā́ya
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Ablative अन्धात्
andhā́t
अन्धाभ्याम्
andhā́bhyām
अन्धेभ्यः
andhébhyaḥ
Genitive अन्धस्य
andhásya
अन्धयोः
andháyoḥ
अन्धानाम्
andhā́nām
Locative अन्धे
andhé
अन्धयोः
andháyoḥ
अन्धेषु
andhéṣu
Notes
  • ¹Vedic

Descendants

  • Balinese: ᬅᬦ᭄ᬥ (anda)
  • Bengali: অন্ধ (ondho)
  • Lua error in Module:parameters at line 239: Parameter 1 should be a valid language, etymology language or family code; the value "psu" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
  • Lua error in Module:etymology/templates/descendant at line 287: You specified a term in 4= and not one in 3=. You probably meant to use t= to specify a gloss instead. If you intended to specify two terms, put the second term in 3=.
  • Lua error in Module:etymology/templates/descendant at line 287: You specified a term in 4= and not one in 3=. You probably meant to use t= to specify a gloss instead. If you intended to specify two terms, put the second term in 3=.}

References