अपगम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From अप- (apa-) +‎ गम (gama).

Pronunciation[edit]

Noun[edit]

अपगम (apagama) stemm

  1. the act of moving out of an apartment

Declension[edit]

Masculine a-stem declension of अपगम (apagama)
Singular Dual Plural
Nominative अपगमः
apagamaḥ
अपगमौ / अपगमा¹
apagamau / apagamā¹
अपगमाः / अपगमासः¹
apagamāḥ / apagamāsaḥ¹
Vocative अपगम
apagama
अपगमौ / अपगमा¹
apagamau / apagamā¹
अपगमाः / अपगमासः¹
apagamāḥ / apagamāsaḥ¹
Accusative अपगमम्
apagamam
अपगमौ / अपगमा¹
apagamau / apagamā¹
अपगमान्
apagamān
Instrumental अपगमेन
apagamena
अपगमाभ्याम्
apagamābhyām
अपगमैः / अपगमेभिः¹
apagamaiḥ / apagamebhiḥ¹
Dative अपगमाय
apagamāya
अपगमाभ्याम्
apagamābhyām
अपगमेभ्यः
apagamebhyaḥ
Ablative अपगमात्
apagamāt
अपगमाभ्याम्
apagamābhyām
अपगमेभ्यः
apagamebhyaḥ
Genitive अपगमस्य
apagamasya
अपगमयोः
apagamayoḥ
अपगमानाम्
apagamānām
Locative अपगमे
apagame
अपगमयोः
apagamayoḥ
अपगमेषु
apagameṣu
Notes
  • ¹Vedic