अयन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

अयन n

  1. Devanagari script form of ayana

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From √अय् (√ay, to go) +‎ -अन (-ana). Cognate with Avestan 𐬀𐬌𐬌𐬀𐬥𐬀 (aiiana).

Pronunciation[edit]

Noun[edit]

अयन (áyana) stemn

  1. path, road, way
  2. course, circulation
  3. (astronomy) precession

Declension[edit]

Neuter a-stem declension of अयन (áyana)
Singular Dual Plural
Nominative अयनम्
áyanam
अयने
áyane
अयनानि / अयना¹
áyanāni / áyanā¹
Vocative अयन
áyana
अयने
áyane
अयनानि / अयना¹
áyanāni / áyanā¹
Accusative अयनम्
áyanam
अयने
áyane
अयनानि / अयना¹
áyanāni / áyanā¹
Instrumental अयनेन
áyanena
अयनाभ्याम्
áyanābhyām
अयनैः / अयनेभिः¹
áyanaiḥ / áyanebhiḥ¹
Dative अयनाय
áyanāya
अयनाभ्याम्
áyanābhyām
अयनेभ्यः
áyanebhyaḥ
Ablative अयनात्
áyanāt
अयनाभ्याम्
áyanābhyām
अयनेभ्यः
áyanebhyaḥ
Genitive अयनस्य
áyanasya
अयनयोः
áyanayoḥ
अयनानाम्
áyanānām
Locative अयने
áyane
अयनयोः
áyanayoḥ
अयनेषु
áyaneṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]