अलाबू

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

अलाबू (alābū) stemf

  1. Alternative form of अलाबु (alābu)

Declension[edit]

Feminine ū-stem declension of अलाबू (alābū)
Singular Dual Plural
Nominative अलाबूः
alābūḥ
अलाब्वौ / अलाबू¹
alābvau / alābū¹
अलाब्वः / अलाबूः¹
alābvaḥ / alābūḥ¹
Vocative अलाबु
alābu
अलाब्वौ / अलाबू¹
alābvau / alābū¹
अलाब्वः / अलाबूः¹
alābvaḥ / alābūḥ¹
Accusative अलाबूम्
alābūm
अलाब्वौ / अलाबू¹
alābvau / alābū¹
अलाबूः
alābūḥ
Instrumental अलाब्वा
alābvā
अलाबूभ्याम्
alābūbhyām
अलाबूभिः
alābūbhiḥ
Dative अलाब्वै
alābvai
अलाबूभ्याम्
alābūbhyām
अलाबूभ्यः
alābūbhyaḥ
Ablative अलाब्वाः / अलाब्वै²
alābvāḥ / alābvai²
अलाबूभ्याम्
alābūbhyām
अलाबूभ्यः
alābūbhyaḥ
Genitive अलाब्वाः / अलाब्वै²
alābvāḥ / alābvai²
अलाब्वोः
alābvoḥ
अलाबूनाम्
alābūnām
Locative अलाब्वाम्
alābvām
अलाब्वोः
alābvoḥ
अलाबूषु
alābūṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas