असहाय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit अहसाय (ahasāya, without companions).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əs.ɦɑːj/, [ɐs.ɦäːj]

Adjective[edit]

असहाय (ashāy) (indeclinable)

  1. alone, solitary, friendless
    Synonym: अकेला (akelā)

Sanskrit[edit]

Etymology[edit]

अ- (a-) +‎ सहय (sahaya).

Adjective[edit]

असहाय (asahāya) stem

  1. without companions, friendless
  2. solitary

Declension[edit]

Masculine a-stem declension of असहाय
Nom. sg. असहायः (asahāyaḥ)
Gen. sg. असहायस्य (asahāyasya)
Singular Dual Plural
Nominative असहायः (asahāyaḥ) असहायौ (asahāyau) असहायाः (asahāyāḥ)
Vocative असहाय (asahāya) असहायौ (asahāyau) असहायाः (asahāyāḥ)
Accusative असहायम् (asahāyam) असहायौ (asahāyau) असहायान् (asahāyān)
Instrumental असहायेन (asahāyena) असहायाभ्याम् (asahāyābhyām) असहायैः (asahāyaiḥ)
Dative असहायाय (asahāyāya) असहायाभ्याम् (asahāyābhyām) असहायेभ्यः (asahāyebhyaḥ)
Ablative असहायात् (asahāyāt) असहायाभ्याम् (asahāyābhyām) असहायेभ्यः (asahāyebhyaḥ)
Genitive असहायस्य (asahāyasya) असहाययोः (asahāyayoḥ) असहायानाम् (asahāyānām)
Locative असहाये (asahāye) असहाययोः (asahāyayoḥ) असहायेषु (asahāyeṣu)
Feminine ā-stem declension of असहाय
Nom. sg. असहाया (asahāyā)
Gen. sg. असहायायाः (asahāyāyāḥ)
Singular Dual Plural
Nominative असहाया (asahāyā) असहाये (asahāye) असहायाः (asahāyāḥ)
Vocative असहाये (asahāye) असहाये (asahāye) असहायाः (asahāyāḥ)
Accusative असहायाम् (asahāyām) असहाये (asahāye) असहायाः (asahāyāḥ)
Instrumental असहायया (asahāyayā) असहायाभ्याम् (asahāyābhyām) असहायाभिः (asahāyābhiḥ)
Dative असहायायै (asahāyāyai) असहायाभ्याम् (asahāyābhyām) असहायाभ्यः (asahāyābhyaḥ)
Ablative असहायायाः (asahāyāyāḥ) असहायाभ्याम् (asahāyābhyām) असहायाभ्यः (asahāyābhyaḥ)
Genitive असहायायाः (asahāyāyāḥ) असहाययोः (asahāyayoḥ) असहायानाम् (asahāyānām)
Locative असहायायाम् (asahāyāyām) असहाययोः (asahāyayoḥ) असहायासु (asahāyāsu)
Neuter a-stem declension of असहाय
Nom. sg. असहायम् (asahāyam)
Gen. sg. असहायस्य (asahāyasya)
Singular Dual Plural
Nominative असहायम् (asahāyam) असहाये (asahāye) असहायानि (asahāyāni)
Vocative असहाय (asahāya) असहाये (asahāye) असहायानि (asahāyāni)
Accusative असहायम् (asahāyam) असहाये (asahāye) असहायानि (asahāyāni)
Instrumental असहायेन (asahāyena) असहायाभ्याम् (asahāyābhyām) असहायैः (asahāyaiḥ)
Dative असहायाय (asahāyāya) असहायाभ्याम् (asahāyābhyām) असहायेभ्यः (asahāyebhyaḥ)
Ablative असहायात् (asahāyāt) असहायाभ्याम् (asahāyābhyām) असहायेभ्यः (asahāyebhyaḥ)
Genitive असहायस्य (asahāyasya) असहाययोः (asahāyayoḥ) असहायानाम् (asahāyānām)
Locative असहाये (asahāye) असहाययोः (asahāyayoḥ) असहायेषु (asahāyeṣu)