आखण्डल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root खण्ड् (khaṇḍ, to break, destroy).

Pronunciation

[edit]

Proper noun

[edit]

आखण्डल (ākhaṇḍala) stemm

  1. "destroyer, breaker"; an epithet of Indra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.17.12:
      शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।
      आख॑ण्डल॒ प्र हू॑यसे ॥
      śā́cigo śā́cipūjanāyáṃ ráṇāya te sutáḥ.
      ā́khaṇḍala prá hūyase.
      Famed for thy radiance, worshipped well this juice is shed for thy delight
      Thou art invoked, O Indra!

Declension

[edit]
Masculine a-stem declension of आखण्डल (ākhaṇḍala)
Singular Dual Plural
Nominative आखण्डलः
ākhaṇḍalaḥ
आखण्डलौ / आखण्डला¹
ākhaṇḍalau / ākhaṇḍalā¹
आखण्डलाः / आखण्डलासः¹
ākhaṇḍalāḥ / ākhaṇḍalāsaḥ¹
Vocative आखण्डल
ākhaṇḍala
आखण्डलौ / आखण्डला¹
ākhaṇḍalau / ākhaṇḍalā¹
आखण्डलाः / आखण्डलासः¹
ākhaṇḍalāḥ / ākhaṇḍalāsaḥ¹
Accusative आखण्डलम्
ākhaṇḍalam
आखण्डलौ / आखण्डला¹
ākhaṇḍalau / ākhaṇḍalā¹
आखण्डलान्
ākhaṇḍalān
Instrumental आखण्डलेन
ākhaṇḍalena
आखण्डलाभ्याम्
ākhaṇḍalābhyām
आखण्डलैः / आखण्डलेभिः¹
ākhaṇḍalaiḥ / ākhaṇḍalebhiḥ¹
Dative आखण्डलाय
ākhaṇḍalāya
आखण्डलाभ्याम्
ākhaṇḍalābhyām
आखण्डलेभ्यः
ākhaṇḍalebhyaḥ
Ablative आखण्डलात्
ākhaṇḍalāt
आखण्डलाभ्याम्
ākhaṇḍalābhyām
आखण्डलेभ्यः
ākhaṇḍalebhyaḥ
Genitive आखण्डलस्य
ākhaṇḍalasya
आखण्डलयोः
ākhaṇḍalayoḥ
आखण्डलानाम्
ākhaṇḍalānām
Locative आखण्डले
ākhaṇḍale
आखण्डलयोः
ākhaṇḍalayoḥ
आखण्डलेषु
ākhaṇḍaleṣu
Notes
  • ¹Vedic

References

[edit]