आजीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Verb

[edit]

आजीत् (ājīt) third-singular indicative (aorist, root अज्)

  1. aorist of अज् (aj)

Conjugation

[edit]
Aorist: आजीत् (ā́jīt), आजिष्ट (ā́jiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आजीत्
ā́jīt
आजिष्टाम्
ā́jiṣṭām
आजिषुः
ā́jiṣuḥ
आजिष्ट
ā́jiṣṭa
आजिषाताम्
ā́jiṣātām
आजिषत
ā́jiṣata
Second आजीः
ā́jīḥ
आजिष्टम्
ā́jiṣṭam
आजिष्ट
ā́jiṣṭa
आजिष्ठाः
ā́jiṣṭhāḥ
आजिषाथाम्
ā́jiṣāthām
आजिढ्वम्
ā́jiḍhvam
First आजिषम्
ā́jiṣam
आजिष्व
ā́jiṣva
आजिष्म
ā́jiṣma
आजिषि
ā́jiṣi
आजिष्वहि
ā́jiṣvahi
आजिष्महि
ā́jiṣmahi
Injunctive
Third अजीत्
ájīt
अजिष्टाम्
ájiṣṭām
अजिषुः
ájiṣuḥ
अजिष्ट
ájiṣṭa
अजिषाताम्
ájiṣātām
अजिषत
ájiṣata
Second अजीः
ájīḥ
अजिष्टम्
ájiṣṭam
अजिष्ट
ájiṣṭa
अजिष्ठाः
ájiṣṭhāḥ
अजिषाथाम्
ájiṣāthām
अजिढ्वम्
ájiḍhvam
First अजिषम्
ájiṣam
अजिष्व
ájiṣva
अजिष्म
ájiṣma
अजिषि
ájiṣi
अजिष्वहि
ájiṣvahi
अजिष्महि
ájiṣmahi
Subjunctive
Third अजिषत् / अजिषति
ájiṣat / ájiṣati
अजिषतः
ájiṣataḥ
अजिषन्
ájiṣan
अजिषते / अजिषातै
ájiṣate / ájiṣātai
अजिषैते
ájiṣaite
अजिषन्त
ájiṣanta
Second अजिषः / अजिषसि
ájiṣaḥ / ájiṣasi
अजिषथः
ájiṣathaḥ
अजिषथ
ájiṣatha
अजिषसे / अजिषासै
ájiṣase / ájiṣāsai
अजिषैथे
ájiṣaithe
अजिषध्वे / अजिषाध्वै
ájiṣadhve / ájiṣādhvai
First अजिषाणि
ájiṣāṇi
अजिषाव
ájiṣāva
अजिषाम
ájiṣāma
अजिषै
ájiṣai
अजिषावहे
ájiṣāvahe
अजिषामहे / अजिषामहै
ájiṣāmahe / ájiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.