Jump to content

आयात

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आयात (āyāta).

Pronunciation

[edit]

Noun

[edit]

आयात (āyātm

  1. import; imported goods
    Antonym: निर्यात (niryāt)

Declension

[edit]

Adjective

[edit]

आयात (āyāt) (indeclinable)

  1. imported

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From आ- (ā-) +‎ यात (yāta).

Pronunciation

[edit]

Adjective

[edit]

आयात (āyāta) stem

  1. arrived, come

Declension

[edit]
Masculine a-stem declension of आयात
Nom. sg. आयातः (āyātaḥ)
Gen. sg. आयातस्य (āyātasya)
Singular Dual Plural
Nominative आयातः (āyātaḥ) आयातौ (āyātau) आयाताः (āyātāḥ)
Accusative आयातम् (āyātam) आयातौ (āyātau) आयातान् (āyātān)
Instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
Dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
Locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
Vocative आयात (āyāta) आयातौ (āyātau) आयाताः (āyātāḥ)
Feminine ā-stem declension of आयात
Nom. sg. आयाता (āyātā)
Gen. sg. आयातायाः (āyātāyāḥ)
Singular Dual Plural
Nominative आयाता (āyātā) आयाते (āyāte) आयाताः (āyātāḥ)
Accusative आयाताम् (āyātām) आयाते (āyāte) आयाताः (āyātāḥ)
Instrumental आयातया (āyātayā) आयाताभ्याम् (āyātābhyām) आयाताभिः (āyātābhiḥ)
Dative आयातायै (āyātāyai) आयाताभ्याम् (āyātābhyām) आयाताभ्यः (āyātābhyaḥ)
Ablative आयातायाः (āyātāyāḥ) आयाताभ्याम् (āyātābhyām) आयाताभ्यः (āyātābhyaḥ)
Genitive आयातायाः (āyātāyāḥ) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
Locative आयातायाम् (āyātāyām) आयातयोः (āyātayoḥ) आयातासु (āyātāsu)
Vocative आयाते (āyāte) आयाते (āyāte) आयाताः (āyātāḥ)
Neuter a-stem declension of आयात
Nom. sg. आयातम् (āyātam)
Gen. sg. आयातस्य (āyātasya)
Singular Dual Plural
Nominative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
Accusative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
Instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
Dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
Genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
Locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
Vocative आयात (āyāta) आयाते (āyāte) आयातानि (āyātāni)

Noun

[edit]

आयात (āyāta) stemn

  1. abundance, plentifulness

Declension

[edit]
Neuter a-stem declension of आयात
singular dual plural
nominative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
आयाता¹ (āyātā¹)
accusative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
आयाता¹ (āyātā¹)
instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
आयातेभिः¹ (āyātebhiḥ¹)
dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
vocative आयात (āyāta) आयाते (āyāte) आयातानि (āyātāni)
आयाता¹ (āyātā¹)
  • ¹Vedic
[edit]

References

[edit]