आसन्द

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.sənd̪/, [äː.sɐ̃n̪d̪]

Noun[edit]

आसन्द (āsandm

  1. Alternative spelling of आसंद (āsand)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From the root आसद् (āsad, to sit).

Pronunciation[edit]

Noun[edit]

आसन्द (āsanda) stemm

  1. chair

Declension[edit]

Masculine a-stem declension of आसन्द (āsanda)
Singular Dual Plural
Nominative आसन्दः
āsandaḥ
आसन्दौ / आसन्दा¹
āsandau / āsandā¹
आसन्दाः / आसन्दासः¹
āsandāḥ / āsandāsaḥ¹
Vocative आसन्द
āsanda
आसन्दौ / आसन्दा¹
āsandau / āsandā¹
आसन्दाः / आसन्दासः¹
āsandāḥ / āsandāsaḥ¹
Accusative आसन्दम्
āsandam
आसन्दौ / आसन्दा¹
āsandau / āsandā¹
आसन्दान्
āsandān
Instrumental आसन्देन
āsandena
आसन्दाभ्याम्
āsandābhyām
आसन्दैः / आसन्देभिः¹
āsandaiḥ / āsandebhiḥ¹
Dative आसन्दाय
āsandāya
आसन्दाभ्याम्
āsandābhyām
आसन्देभ्यः
āsandebhyaḥ
Ablative आसन्दात्
āsandāt
आसन्दाभ्याम्
āsandābhyām
आसन्देभ्यः
āsandebhyaḥ
Genitive आसन्दस्य
āsandasya
आसन्दयोः
āsandayoḥ
आसन्दानाम्
āsandānām
Locative आसन्दे
āsande
आसन्दयोः
āsandayoḥ
आसन्देषु
āsandeṣu
Notes
  • ¹Vedic