उड्डापयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root उड्डी (uḍḍī) +‎ -आपयति (-āpayati).

Pronunciation

[edit]

Verb

[edit]

उड्डापयति (uḍḍāpayati) third-singular indicative (class 10, type P, causative, root उड्डी)

  1. causes to fly up, scares

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: उड्डापयितुम् (uḍḍāpáyitum)
Undeclinable
Infinitive उड्डापयितुम्
uḍḍāpáyitum
Gerund उड्डापित्वा
uḍḍāpitvā́
Participles
Masculine/Neuter Gerundive उड्डापयितव्य / उड्डापनीय
uḍḍāpayitavyà / uḍḍāpanī́ya
Feminine Gerundive उड्डापयितव्या / उड्डापनीया
uḍḍāpayitavyā̀ / uḍḍāpanī́yā
Masculine/Neuter Past Passive Participle उड्डापित
uḍḍāpitá
Feminine Past Passive Participle उड्डापिता
uḍḍāpitā́
Masculine/Neuter Past Active Participle उड्डापितवत्
uḍḍāpitávat
Feminine Past Active Participle उड्डापितवती
uḍḍāpitávatī
Present: उड्डापयति (uḍḍāpáyati), उड्डापयते (uḍḍāpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उड्डापयति
uḍḍāpáyati
उड्डापयतः
uḍḍāpáyataḥ
उड्डापयन्ति
uḍḍāpáyanti
उड्डापयते
uḍḍāpáyate
उड्डापयेते
uḍḍāpáyete
उड्डापयन्ते
uḍḍāpáyante
Second उड्डापयसि
uḍḍāpáyasi
उड्डापयथः
uḍḍāpáyathaḥ
उड्डापयथ
uḍḍāpáyatha
उड्डापयसे
uḍḍāpáyase
उड्डापयेथे
uḍḍāpáyethe
उड्डापयध्वे
uḍḍāpáyadhve
First उड्डापयामि
uḍḍāpáyāmi
उड्डापयावः
uḍḍāpáyāvaḥ
उड्डापयामः / उड्डापयामसि¹
uḍḍāpáyāmaḥ / uḍḍāpáyāmasi¹
उड्डापये
uḍḍāpáye
उड्डापयावहे
uḍḍāpáyāvahe
उड्डापयामहे
uḍḍāpáyāmahe
Imperative
Third उड्डापयतु
uḍḍāpáyatu
उड्डापयताम्
uḍḍāpáyatām
उड्डापयन्तु
uḍḍāpáyantu
उड्डापयताम्
uḍḍāpáyatām
उड्डापयेताम्
uḍḍāpáyetām
उड्डापयन्ताम्
uḍḍāpáyantām
Second उड्डापय
uḍḍāpáya
उड्डापयतम्
uḍḍāpáyatam
उड्डापयत
uḍḍāpáyata
उड्डापयस्व
uḍḍāpáyasva
उड्डापयेथाम्
uḍḍāpáyethām
उड्डापयध्वम्
uḍḍāpáyadhvam
First उड्डापयानि
uḍḍāpáyāni
उड्डापयाव
uḍḍāpáyāva
उड्डापयाम
uḍḍāpáyāma
उड्डापयै
uḍḍāpáyai
उड्डापयावहै
uḍḍāpáyāvahai
उड्डापयामहै
uḍḍāpáyāmahai
Optative/Potential
Third उड्डापयेत्
uḍḍāpáyet
उड्डापयेताम्
uḍḍāpáyetām
उड्डापयेयुः
uḍḍāpáyeyuḥ
उड्डापयेत
uḍḍāpáyeta
उड्डापयेयाताम्
uḍḍāpáyeyātām
उड्डापयेरन्
uḍḍāpáyeran
Second उड्डापयेः
uḍḍāpáyeḥ
उड्डापयेतम्
uḍḍāpáyetam
उड्डापयेत
uḍḍāpáyeta
उड्डापयेथाः
uḍḍāpáyethāḥ
उड्डापयेयाथाम्
uḍḍāpáyeyāthām
उड्डापयेध्वम्
uḍḍāpáyedhvam
First उड्डापयेयम्
uḍḍāpáyeyam
उड्डापयेव
uḍḍāpáyeva
उड्डापयेम
uḍḍāpáyema
उड्डापयेय
uḍḍāpáyeya
उड्डापयेवहि
uḍḍāpáyevahi
उड्डापयेमहि
uḍḍāpáyemahi
Subjunctive
Third उड्डापयाति / उड्डापयात्
uḍḍāpáyāti / uḍḍāpáyāt
उड्डापयातः
uḍḍāpáyātaḥ
उड्डापयान्
uḍḍāpáyān
उड्डापयाते / उड्डापयातै
uḍḍāpáyāte / uḍḍāpáyātai
उड्डापयैते
uḍḍāpáyaite
उड्डापयन्त / उड्डापयान्तै
uḍḍāpáyanta / uḍḍāpáyāntai
Second उड्डापयासि / उड्डापयाः
uḍḍāpáyāsi / uḍḍāpáyāḥ
उड्डापयाथः
uḍḍāpáyāthaḥ
उड्डापयाथ
uḍḍāpáyātha
उड्डापयासे / उड्डापयासै
uḍḍāpáyāse / uḍḍāpáyāsai
उड्डापयैथे
uḍḍāpáyaithe
उड्डापयाध्वै
uḍḍāpáyādhvai
First उड्डापयानि
uḍḍāpáyāni
उड्डापयाव
uḍḍāpáyāva
उड्डापयाम
uḍḍāpáyāma
उड्डापयै
uḍḍāpáyai
उड्डापयावहै
uḍḍāpáyāvahai
उड्डापयामहै
uḍḍāpáyāmahai
Participles
उड्डापयत्
uḍḍāpáyat
उड्डापयमान / उड्डापयान²
uḍḍāpáyamāna / uḍḍāpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: औड्डापयत् (aúḍḍāpayat), औड्डापयत (aúḍḍāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third औड्डापयत्
aúḍḍāpayat
औड्डापयताम्
aúḍḍāpayatām
औड्डापयन्
aúḍḍāpayan
औड्डापयत
aúḍḍāpayata
औड्डापयेताम्
aúḍḍāpayetām
औड्डापयन्त
aúḍḍāpayanta
Second औड्डापयः
aúḍḍāpayaḥ
औड्डापयतम्
aúḍḍāpayatam
औड्डापयत
aúḍḍāpayata
औड्डापयथाः
aúḍḍāpayathāḥ
औड्डापयेथाम्
aúḍḍāpayethām
औड्डापयध्वम्
aúḍḍāpayadhvam
First औड्डापयम्
aúḍḍāpayam
औड्डापयाव
aúḍḍāpayāva
औड्डापयाम
aúḍḍāpayāma
औड्डापये
aúḍḍāpaye
औड्डापयावहि
aúḍḍāpayāvahi
औड्डापयामहि
aúḍḍāpayāmahi
Future: उड्डापयिष्यति (uḍḍāpayiṣyáti), उड्डापयिष्यते (uḍḍāpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उड्डापयिष्यति
uḍḍāpayiṣyáti
उड्डापयिष्यतः
uḍḍāpayiṣyátaḥ
उड्डापयिष्यन्ति
uḍḍāpayiṣyánti
उड्डापयिष्यते
uḍḍāpayiṣyáte
उड्डापयिष्येते
uḍḍāpayiṣyéte
उड्डापयिष्यन्ते
uḍḍāpayiṣyánte
Second उड्डापयिष्यसि
uḍḍāpayiṣyási
उड्डापयिष्यथः
uḍḍāpayiṣyáthaḥ
उड्डापयिष्यथ
uḍḍāpayiṣyátha
उड्डापयिष्यसे
uḍḍāpayiṣyáse
उड्डापयिष्येथे
uḍḍāpayiṣyéthe
उड्डापयिष्यध्वे
uḍḍāpayiṣyádhve
First उड्डापयिष्यामि
uḍḍāpayiṣyā́mi
उड्डापयिष्यावः
uḍḍāpayiṣyā́vaḥ
उड्डापयिष्यामः / उड्डापयिष्यामसि¹
uḍḍāpayiṣyā́maḥ / uḍḍāpayiṣyā́masi¹
उड्डापयिष्ये
uḍḍāpayiṣyé
उड्डापयिष्यावहे
uḍḍāpayiṣyā́vahe
उड्डापयिष्यामहे
uḍḍāpayiṣyā́mahe
Participles
उड्डापयिष्यत्
uḍḍāpayiṣyát
उड्डापयिष्यमाण
uḍḍāpayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: औड्डापयिष्यत् (aúḍḍāpayiṣyat), औड्डापयिष्यत (aúḍḍāpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third औड्डापयिष्यत्
aúḍḍāpayiṣyat
औड्डापयिष्यताम्
aúḍḍāpayiṣyatām
औड्डापयिष्यन्
aúḍḍāpayiṣyan
औड्डापयिष्यत
aúḍḍāpayiṣyata
औड्डापयिष्येताम्
aúḍḍāpayiṣyetām
औड्डापयिष्यन्त
aúḍḍāpayiṣyanta
Second औड्डापयिष्यः
aúḍḍāpayiṣyaḥ
औड्डापयिष्यतम्
aúḍḍāpayiṣyatam
औड्डापयिष्यत
aúḍḍāpayiṣyata
औड्डापयिष्यथाः
aúḍḍāpayiṣyathāḥ
औड्डापयिष्येथाम्
aúḍḍāpayiṣyethām
औड्डापयिष्यध्वम्
aúḍḍāpayiṣyadhvam
First औड्डापयिष्यम्
aúḍḍāpayiṣyam
औड्डापयिष्याव
aúḍḍāpayiṣyāva
औड्डापयिष्याम
aúḍḍāpayiṣyāma
औड्डापयिष्ये
aúḍḍāpayiṣye
औड्डापयिष्यावहि
aúḍḍāpayiṣyāvahi
औड्डापयिष्यामहि
aúḍḍāpayiṣyāmahi
Benedictive/Precative: उड्डाप्यात् (uḍḍāpyā́t) or उड्डाप्याः (uḍḍāpyā́ḥ), उड्डापयिषीष्ट (uḍḍāpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third उड्डाप्यात् / उड्डाप्याः¹
uḍḍāpyā́t / uḍḍāpyā́ḥ¹
उड्डाप्यास्ताम्
uḍḍāpyā́stām
उड्डाप्यासुः
uḍḍāpyā́suḥ
उड्डापयिषीष्ट
uḍḍāpayiṣīṣṭá
उड्डापयिषीयास्ताम्²
uḍḍāpayiṣīyā́stām²
उड्डापयिषीरन्
uḍḍāpayiṣīrán
Second उड्डाप्याः
uḍḍāpyā́ḥ
उड्डाप्यास्तम्
uḍḍāpyā́stam
उड्डाप्यास्त
uḍḍāpyā́sta
उड्डापयिषीष्ठाः
uḍḍāpayiṣīṣṭhā́ḥ
उड्डापयिषीयास्थाम्²
uḍḍāpayiṣīyā́sthām²
उड्डापयिषीढ्वम्
uḍḍāpayiṣīḍhvám
First उड्डाप्यासम्
uḍḍāpyā́sam
उड्डाप्यास्व
uḍḍāpyā́sva
उड्डाप्यास्म
uḍḍāpyā́sma
उड्डापयिषीय
uḍḍāpayiṣīyá
उड्डापयिषीवहि
uḍḍāpayiṣīváhi
उड्डापयिषीमहि
uḍḍāpayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: उड्डापयामास (uḍḍāpayā́mā́sa) or उड्डापयांचकार (uḍḍāpayā́ṃcakā́ra), उड्डापयांचक्रे (uḍḍāpayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उड्डापयामास / उड्डापयांचकार
uḍḍāpayā́mā́sa / uḍḍāpayā́ṃcakā́ra
उड्डापयामासतुः / उड्डापयांचक्रतुः
uḍḍāpayā́māsátuḥ / uḍḍāpayā́ṃcakrátuḥ
उड्डापयामासुः / उड्डापयांचक्रुः
uḍḍāpayā́māsúḥ / uḍḍāpayā́ṃcakrúḥ
उड्डापयांचक्रे
uḍḍāpayā́ṃcakré
उड्डापयांचक्राते
uḍḍāpayā́ṃcakrā́te
उड्डापयांचक्रिरे
uḍḍāpayā́ṃcakriré
Second उड्डापयामासिथ / उड्डापयांचकर्थ
uḍḍāpayā́mā́sitha / uḍḍāpayā́ṃcakártha
उड्डापयामासथुः / उड्डापयांचक्रथुः
uḍḍāpayā́māsáthuḥ / uḍḍāpayā́ṃcakráthuḥ
उड्डापयामास / उड्डापयांचक्र
uḍḍāpayā́māsá / uḍḍāpayā́ṃcakrá
उड्डापयांचकृषे
uḍḍāpayā́ṃcakṛṣé
उड्डापयांचक्राथे
uḍḍāpayā́ṃcakrā́the
उड्डापयांचकृध्वे
uḍḍāpayā́ṃcakṛdhvé
First उड्डापयामास / उड्डापयांचकर
uḍḍāpayā́mā́sa / uḍḍāpayā́ṃcakára
उड्डापयामासिव / उड्डापयांचकृव
uḍḍāpayā́māsivá / uḍḍāpayā́ṃcakṛvá
उड्डापयामासिम / उड्डापयांचकृम
uḍḍāpayā́māsimá / uḍḍāpayā́ṃcakṛmá
उड्डापयांचक्रे
uḍḍāpayā́ṃcakré
उड्डापयांचकृवहे
uḍḍāpayā́ṃcakṛváhe
उड्डापयांचकृमहे
uḍḍāpayā́ṃcakṛmáhe
Participles
उड्डापयामासिवांस् / उड्डापयांचकृवांस्
uḍḍāpayā́māsivā́ṃs / uḍḍāpayā́ṃcakṛvā́ṃs
उड्डापयांचक्राण
uḍḍāpayā́ṃcakrāṇá

Derived terms

[edit]

References

[edit]