उड्डामर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]
This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.
Particularly: “from डामर (ḍāmara, extraordinary, surprising) ?”

Pronunciation

[edit]

Adjective

[edit]

उड्डामर (uḍḍāmara) stem (Classical Sanskrit)

  1. agreeable, excellent, respectable

Declension

[edit]
Masculine a-stem declension of उड्डामर (uḍḍāmara)
Singular Dual Plural
Nominative उड्डामरः
uḍḍāmaraḥ
उड्डामरौ
uḍḍāmarau
उड्डामराः
uḍḍāmarāḥ
Vocative उड्डामर
uḍḍāmara
उड्डामरौ
uḍḍāmarau
उड्डामराः
uḍḍāmarāḥ
Accusative उड्डामरम्
uḍḍāmaram
उड्डामरौ
uḍḍāmarau
उड्डामरान्
uḍḍāmarān
Instrumental उड्डामरेण
uḍḍāmareṇa
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामरैः
uḍḍāmaraiḥ
Dative उड्डामराय
uḍḍāmarāya
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामरेभ्यः
uḍḍāmarebhyaḥ
Ablative उड्डामरात्
uḍḍāmarāt
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामरेभ्यः
uḍḍāmarebhyaḥ
Genitive उड्डामरस्य
uḍḍāmarasya
उड्डामरयोः
uḍḍāmarayoḥ
उड्डामराणाम्
uḍḍāmarāṇām
Locative उड्डामरे
uḍḍāmare
उड्डामरयोः
uḍḍāmarayoḥ
उड्डामरेषु
uḍḍāmareṣu
Feminine ā-stem declension of उड्डामरा (uḍḍāmarā)
Singular Dual Plural
Nominative उड्डामरा
uḍḍāmarā
उड्डामरे
uḍḍāmare
उड्डामराः
uḍḍāmarāḥ
Vocative उड्डामरे
uḍḍāmare
उड्डामरे
uḍḍāmare
उड्डामराः
uḍḍāmarāḥ
Accusative उड्डामराम्
uḍḍāmarām
उड्डामरे
uḍḍāmare
उड्डामराः
uḍḍāmarāḥ
Instrumental उड्डामरया
uḍḍāmarayā
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामराभिः
uḍḍāmarābhiḥ
Dative उड्डामरायै
uḍḍāmarāyai
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामराभ्यः
uḍḍāmarābhyaḥ
Ablative उड्डामरायाः
uḍḍāmarāyāḥ
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामराभ्यः
uḍḍāmarābhyaḥ
Genitive उड्डामरायाः
uḍḍāmarāyāḥ
उड्डामरयोः
uḍḍāmarayoḥ
उड्डामराणाम्
uḍḍāmarāṇām
Locative उड्डामरायाम्
uḍḍāmarāyām
उड्डामरयोः
uḍḍāmarayoḥ
उड्डामरासु
uḍḍāmarāsu
Neuter a-stem declension of उड्डामर (uḍḍāmara)
Singular Dual Plural
Nominative उड्डामरम्
uḍḍāmaram
उड्डामरे
uḍḍāmare
उड्डामराणि
uḍḍāmarāṇi
Vocative उड्डामर
uḍḍāmara
उड्डामरे
uḍḍāmare
उड्डामराणि
uḍḍāmarāṇi
Accusative उड्डामरम्
uḍḍāmaram
उड्डामरे
uḍḍāmare
उड्डामराणि
uḍḍāmarāṇi
Instrumental उड्डामरेण
uḍḍāmareṇa
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामरैः
uḍḍāmaraiḥ
Dative उड्डामराय
uḍḍāmarāya
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामरेभ्यः
uḍḍāmarebhyaḥ
Ablative उड्डामरात्
uḍḍāmarāt
उड्डामराभ्याम्
uḍḍāmarābhyām
उड्डामरेभ्यः
uḍḍāmarebhyaḥ
Genitive उड्डामरस्य
uḍḍāmarasya
उड्डामरयोः
uḍḍāmarayoḥ
उड्डामराणाम्
uḍḍāmarāṇām
Locative उड्डामरे
uḍḍāmare
उड्डामरयोः
uḍḍāmarayoḥ
उड्डामरेषु
uḍḍāmareṣu

Derived terms

[edit]

References

[edit]
  • Apte, Macdonell (2022) “उड्डामर”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]