उद्घटित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

उद्- (ud-) +‎ घटित (ghaṭita).

Pronunciation[edit]

  • (Vedic) IPA(key): /ud.ɡʱɐ.ʈi.tɐ/, [ud̚.ɡʱɐ.ʈi.tɐ]
  • (Classical) IPA(key): /ˈud̪.ɡʱɐ.ʈi.t̪ɐ/, [ˈud̪̚.ɡʱɐ.ʈi.t̪ɐ]

Participle[edit]

उद्घटित (udghaṭita) past passive participle (root उद्घट्)

  1. past passive participle of उद्घट् (udghaṭ)

Declension[edit]

Masculine a-stem declension of उद्घटित (udghaṭita)
Singular Dual Plural
Nominative उद्घटितः
udghaṭitaḥ
उद्घटितौ / उद्घटिता¹
udghaṭitau / udghaṭitā¹
उद्घटिताः / उद्घटितासः¹
udghaṭitāḥ / udghaṭitāsaḥ¹
Vocative उद्घटित
udghaṭita
उद्घटितौ / उद्घटिता¹
udghaṭitau / udghaṭitā¹
उद्घटिताः / उद्घटितासः¹
udghaṭitāḥ / udghaṭitāsaḥ¹
Accusative उद्घटितम्
udghaṭitam
उद्घटितौ / उद्घटिता¹
udghaṭitau / udghaṭitā¹
उद्घटितान्
udghaṭitān
Instrumental उद्घटितेन
udghaṭitena
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटितैः / उद्घटितेभिः¹
udghaṭitaiḥ / udghaṭitebhiḥ¹
Dative उद्घटिताय
udghaṭitāya
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटितेभ्यः
udghaṭitebhyaḥ
Ablative उद्घटितात्
udghaṭitāt
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटितेभ्यः
udghaṭitebhyaḥ
Genitive उद्घटितस्य
udghaṭitasya
उद्घटितयोः
udghaṭitayoḥ
उद्घटितानाम्
udghaṭitānām
Locative उद्घटिते
udghaṭite
उद्घटितयोः
udghaṭitayoḥ
उद्घटितेषु
udghaṭiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उद्घटिता (udghaṭitā)
Singular Dual Plural
Nominative उद्घटिता
udghaṭitā
उद्घटिते
udghaṭite
उद्घटिताः
udghaṭitāḥ
Vocative उद्घटिते
udghaṭite
उद्घटिते
udghaṭite
उद्घटिताः
udghaṭitāḥ
Accusative उद्घटिताम्
udghaṭitām
उद्घटिते
udghaṭite
उद्घटिताः
udghaṭitāḥ
Instrumental उद्घटितया / उद्घटिता¹
udghaṭitayā / udghaṭitā¹
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटिताभिः
udghaṭitābhiḥ
Dative उद्घटितायै
udghaṭitāyai
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटिताभ्यः
udghaṭitābhyaḥ
Ablative उद्घटितायाः / उद्घटितायै²
udghaṭitāyāḥ / udghaṭitāyai²
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटिताभ्यः
udghaṭitābhyaḥ
Genitive उद्घटितायाः / उद्घटितायै²
udghaṭitāyāḥ / udghaṭitāyai²
उद्घटितयोः
udghaṭitayoḥ
उद्घटितानाम्
udghaṭitānām
Locative उद्घटितायाम्
udghaṭitāyām
उद्घटितयोः
udghaṭitayoḥ
उद्घटितासु
udghaṭitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उद्घटित (udghaṭita)
Singular Dual Plural
Nominative उद्घटितम्
udghaṭitam
उद्घटिते
udghaṭite
उद्घटितानि / उद्घटिता¹
udghaṭitāni / udghaṭitā¹
Vocative उद्घटित
udghaṭita
उद्घटिते
udghaṭite
उद्घटितानि / उद्घटिता¹
udghaṭitāni / udghaṭitā¹
Accusative उद्घटितम्
udghaṭitam
उद्घटिते
udghaṭite
उद्घटितानि / उद्घटिता¹
udghaṭitāni / udghaṭitā¹
Instrumental उद्घटितेन
udghaṭitena
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटितैः / उद्घटितेभिः¹
udghaṭitaiḥ / udghaṭitebhiḥ¹
Dative उद्घटिताय
udghaṭitāya
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटितेभ्यः
udghaṭitebhyaḥ
Ablative उद्घटितात्
udghaṭitāt
उद्घटिताभ्याम्
udghaṭitābhyām
उद्घटितेभ्यः
udghaṭitebhyaḥ
Genitive उद्घटितस्य
udghaṭitasya
उद्घटितयोः
udghaṭitayoḥ
उद्घटितानाम्
udghaṭitānām
Locative उद्घटिते
udghaṭite
उद्घटितयोः
udghaṭitayoḥ
उद्घटितेषु
udghaṭiteṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]