ऊम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From अव् (√av).

Pronunciation[edit]

Noun[edit]

ऊम (ū́ma) stemm

  1. a helper, friend, companion
    yásmā ū́māso amṛ́tā árāsata

Declension[edit]

Masculine a-stem declension of ऊम (ū́ma)
Singular Dual Plural
Nominative ऊमः
ū́maḥ
ऊमौ / ऊमा¹
ū́mau / ū́mā¹
ऊमाः / ऊमासः¹
ū́māḥ / ū́māsaḥ¹
Vocative ऊम
ū́ma
ऊमौ / ऊमा¹
ū́mau / ū́mā¹
ऊमाः / ऊमासः¹
ū́māḥ / ū́māsaḥ¹
Accusative ऊमम्
ū́mam
ऊमौ / ऊमा¹
ū́mau / ū́mā¹
ऊमान्
ū́mān
Instrumental ऊमेन
ū́mena
ऊमाभ्याम्
ū́mābhyām
ऊमैः / ऊमेभिः¹
ū́maiḥ / ū́mebhiḥ¹
Dative ऊमाय
ū́māya
ऊमाभ्याम्
ū́mābhyām
ऊमेभ्यः
ū́mebhyaḥ
Ablative ऊमात्
ū́māt
ऊमाभ्याम्
ū́mābhyām
ऊमेभ्यः
ū́mebhyaḥ
Genitive ऊमस्य
ū́masya
ऊमयोः
ū́mayoḥ
ऊमानाम्
ū́mānām
Locative ऊमे
ū́me
ऊमयोः
ū́mayoḥ
ऊमेषु
ū́meṣu
Notes
  • ¹Vedic