ऐरावत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of इरावत् (írāvat).

Pronunciation[edit]

Proper noun[edit]

ऐरावत (airāvatá) stemm

  1. (literary) produced from the ocean.
  2. (Hinduism) Name of Indra's white elephant.
  3. Name of a mythical serpent.

Declension[edit]

Masculine a-stem declension of ऐरावत (airāvatá)
Singular Dual Plural
Nominative ऐरावतः
airāvatáḥ
ऐरावतौ / ऐरावता¹
airāvataú / airāvatā́¹
ऐरावताः / ऐरावतासः¹
airāvatā́ḥ / airāvatā́saḥ¹
Vocative ऐरावत
aírāvata
ऐरावतौ / ऐरावता¹
aírāvatau / aírāvatā¹
ऐरावताः / ऐरावतासः¹
aírāvatāḥ / aírāvatāsaḥ¹
Accusative ऐरावतम्
airāvatám
ऐरावतौ / ऐरावता¹
airāvataú / airāvatā́¹
ऐरावतान्
airāvatā́n
Instrumental ऐरावतेन
airāvaténa
ऐरावताभ्याम्
airāvatā́bhyām
ऐरावतैः / ऐरावतेभिः¹
airāvataíḥ / airāvatébhiḥ¹
Dative ऐरावताय
airāvatā́ya
ऐरावताभ्याम्
airāvatā́bhyām
ऐरावतेभ्यः
airāvatébhyaḥ
Ablative ऐरावतात्
airāvatā́t
ऐरावताभ्याम्
airāvatā́bhyām
ऐरावतेभ्यः
airāvatébhyaḥ
Genitive ऐरावतस्य
airāvatásya
ऐरावतयोः
airāvatáyoḥ
ऐरावतानाम्
airāvatā́nām
Locative ऐरावते
airāvaté
ऐरावतयोः
airāvatáyoḥ
ऐरावतेषु
airāvatéṣu
Notes
  • ¹Vedic

References[edit]