कतिपय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Related to कति (kati).

Pronunciation

[edit]

Adjective

[edit]

कतिपय (katipaya) stem

  1. several, some

Declension

[edit]

The feminine कतिपयी (katipayī) is only encountered in the Bhāgavata Purāṇa (700 CE to 900 CE).

Masculine pronominal a-stem declension of कतिपय (katipayá)
Singular Dual Plural
Nominative कतिपयः
katipayáḥ
कतिपयौ / कतिपया¹
katipayaú / katipayā́¹
कतिपये
katipayé
Vocative कतिपय
kátipaya
कतिपयौ / कतिपया¹
kátipayau / kátipayā¹
कतिपये
kátipaye
Accusative कतिपयम्
katipayám
कतिपयौ / कतिपया¹
katipayaú / katipayā́¹
कतिपयान्
katipayā́n
Instrumental कतिपयेन
katipayéna
कतिपयाभ्याम्
katipayā́bhyām
कतिपयैः / कतिपयेभिः¹
katipayaíḥ / katipayébhiḥ¹
Dative कतिपयस्मै
katipayásmai
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Ablative कतिपयस्मात्
katipayásmāt
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Genitive कतिपयस्य
katipayásya
कतिपययोः
katipayáyoḥ
कतिपयेषाम्
katipayéṣām
Locative कतिपयस्मिन्
katipayásmin
कतिपययोः
katipayáyoḥ
कतिपयेषु
katipayéṣu
Notes
  • ¹Vedic
Feminine pronominal ā-stem declension of कतिपया (katipayā́)
Singular Dual Plural
Nominative कतिपया
katipayā́
कतिपये
katipayé
कतिपयाः
katipayā́ḥ
Vocative कतिपये
kátipaye
कतिपये
kátipaye
कतिपयाः
kátipayāḥ
Accusative कतिपयाम्
katipayā́m
कतिपये
katipayé
कतिपयाः
katipayā́ḥ
Instrumental कतिपयया / कतिपया¹
katipayáyā / katipayā́¹
कतिपयाभ्याम्
katipayā́bhyām
कतिपयाभिः
katipayā́bhiḥ
Dative कतिपयस्यै
katipayásyai
कतिपयाभ्याम्
katipayā́bhyām
कतिपयाभ्यः
katipayā́bhyaḥ
Ablative कतिपयस्याः
katipayásyāḥ
कतिपयाभ्याम्
katipayā́bhyām
कतिपयाभ्यः
katipayā́bhyaḥ
Genitive कतिपयस्याः
katipayásyāḥ
कतिपययोः
katipayáyoḥ
कतिपयासाम्
katipayā́sām
Locative कतिपयस्याम्
katipayásyām
कतिपययोः
katipayáyoḥ
कतिपयासु
katipayā́su
Notes
  • ¹Vedic
Neuter pronominal a-stem declension of कतिपय (katipayá)
Singular Dual Plural
Nominative कतिपयम्
katipayám
कतिपये
katipayé
कतिपयानि / कतिपया¹
katipayā́ni / katipayā́¹
Vocative कतिपय
kátipaya
कतिपये
kátipaye
कतिपयानि / कतिपया¹
kátipayāni / kátipayā¹
Accusative कतिपयम्
katipayám
कतिपये
katipayé
कतिपयानि / कतिपया¹
katipayā́ni / katipayā́¹
Instrumental कतिपयेन
katipayéna
कतिपयाभ्याम्
katipayā́bhyām
कतिपयैः / कतिपयेभिः¹
katipayaíḥ / katipayébhiḥ¹
Dative कतिपयस्मै
katipayásmai
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Ablative कतिपयस्मात्
katipayásmāt
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Genitive कतिपयस्य
katipayásya
कतिपययोः
katipayáyoḥ
कतिपयेषाम्
katipayéṣām
Locative कतिपयस्मिन्
katipayásmin
कतिपययोः
katipayáyoḥ
कतिपयेषु
katipayéṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]