कफोणि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Borrowed from a substrate language.

Pronunciation

[edit]

Noun

[edit]

कफोणि (kaphoṇi) stemm

  1. (anatomy) elbow

Declension

[edit]
Masculine i-stem declension of कफोणि (kaphoṇi)
Singular Dual Plural
Nominative कफोणिः
kaphoṇiḥ
कफोणी
kaphoṇī
कफोणयः
kaphoṇayaḥ
Vocative कफोणे
kaphoṇe
कफोणी
kaphoṇī
कफोणयः
kaphoṇayaḥ
Accusative कफोणिम्
kaphoṇim
कफोणी
kaphoṇī
कफोणीन्
kaphoṇīn
Instrumental कफोणिना / कफोण्या¹
kaphoṇinā / kaphoṇyā¹
कफोणिभ्याम्
kaphoṇibhyām
कफोणिभिः
kaphoṇibhiḥ
Dative कफोणये
kaphoṇaye
कफोणिभ्याम्
kaphoṇibhyām
कफोणिभ्यः
kaphoṇibhyaḥ
Ablative कफोणेः / कफोण्यः¹
kaphoṇeḥ / kaphoṇyaḥ¹
कफोणिभ्याम्
kaphoṇibhyām
कफोणिभ्यः
kaphoṇibhyaḥ
Genitive कफोणेः / कफोण्यः¹
kaphoṇeḥ / kaphoṇyaḥ¹
कफोण्योः
kaphoṇyoḥ
कफोणीनाम्
kaphoṇīnām
Locative कफोणौ / कफोणा¹
kaphoṇau / kaphoṇā¹
कफोण्योः
kaphoṇyoḥ
कफोणिषु
kaphoṇiṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]