करिवैजयन्ती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From करिन् (karin) +‎ वैजयन्ती (vaijayantī).

Pronunciation[edit]

Noun[edit]

करिवैजयन्ती (karivaijayantī) stemf

  1. a flag carried by an elephant

Declension[edit]

Feminine ī-stem declension of करिवैजयन्ती (karivaijayantī)
Singular Dual Plural
Nominative करिवैजयन्ती
karivaijayantī
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्त्यः / करिवैजयन्तीः¹
karivaijayantyaḥ / karivaijayantīḥ¹
Vocative करिवैजयन्ति
karivaijayanti
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्त्यः / करिवैजयन्तीः¹
karivaijayantyaḥ / karivaijayantīḥ¹
Accusative करिवैजयन्तीम्
karivaijayantīm
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्तीः
karivaijayantīḥ
Instrumental करिवैजयन्त्या
karivaijayantyā
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभिः
karivaijayantībhiḥ
Dative करिवैजयन्त्यै
karivaijayantyai
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
Ablative करिवैजयन्त्याः / करिवैजयन्त्यै²
karivaijayantyāḥ / karivaijayantyai²
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
Genitive करिवैजयन्त्याः / करिवैजयन्त्यै²
karivaijayantyāḥ / karivaijayantyai²
करिवैजयन्त्योः
karivaijayantyoḥ
करिवैजयन्तीनाम्
karivaijayantīnām
Locative करिवैजयन्त्याम्
karivaijayantyām
करिवैजयन्त्योः
karivaijayantyoḥ
करिवैजयन्तीषु
karivaijayantīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]