कर्कटिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कर्कटिका (karkaṭikā) stemf

  1. cucumber

Declension[edit]

Feminine ā-stem declension of कर्कटिका (karkaṭikā)
Singular Dual Plural
Nominative कर्कटिका
karkaṭikā
कर्कटिके
karkaṭike
कर्कटिकाः
karkaṭikāḥ
Vocative कर्कटिके
karkaṭike
कर्कटिके
karkaṭike
कर्कटिकाः
karkaṭikāḥ
Accusative कर्कटिकाम्
karkaṭikām
कर्कटिके
karkaṭike
कर्कटिकाः
karkaṭikāḥ
Instrumental कर्कटिकया / कर्कटिका¹
karkaṭikayā / karkaṭikā¹
कर्कटिकाभ्याम्
karkaṭikābhyām
कर्कटिकाभिः
karkaṭikābhiḥ
Dative कर्कटिकायै
karkaṭikāyai
कर्कटिकाभ्याम्
karkaṭikābhyām
कर्कटिकाभ्यः
karkaṭikābhyaḥ
Ablative कर्कटिकायाः / कर्कटिकायै²
karkaṭikāyāḥ / karkaṭikāyai²
कर्कटिकाभ्याम्
karkaṭikābhyām
कर्कटिकाभ्यः
karkaṭikābhyaḥ
Genitive कर्कटिकायाः / कर्कटिकायै²
karkaṭikāyāḥ / karkaṭikāyai²
कर्कटिकयोः
karkaṭikayoḥ
कर्कटिकानाम्
karkaṭikānām
Locative कर्कटिकायाम्
karkaṭikāyām
कर्कटिकयोः
karkaṭikayoḥ
कर्कटिकासु
karkaṭikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas