कर्मार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कर्मार (karmā́ra) stemm

  1. a blacksmith

Declension[edit]

Masculine a-stem declension of कर्मार (karmā́ra)
Singular Dual Plural
Nominative कर्मारः
karmā́raḥ
कर्मारौ / कर्मारा¹
karmā́rau / karmā́rā¹
कर्माराः / कर्मारासः¹
karmā́rāḥ / karmā́rāsaḥ¹
Vocative कर्मार
kármāra
कर्मारौ / कर्मारा¹
kármārau / kármārā¹
कर्माराः / कर्मारासः¹
kármārāḥ / kármārāsaḥ¹
Accusative कर्मारम्
karmā́ram
कर्मारौ / कर्मारा¹
karmā́rau / karmā́rā¹
कर्मारान्
karmā́rān
Instrumental कर्मारेण
karmā́reṇa
कर्माराभ्याम्
karmā́rābhyām
कर्मारैः / कर्मारेभिः¹
karmā́raiḥ / karmā́rebhiḥ¹
Dative कर्माराय
karmā́rāya
कर्माराभ्याम्
karmā́rābhyām
कर्मारेभ्यः
karmā́rebhyaḥ
Ablative कर्मारात्
karmā́rāt
कर्माराभ्याम्
karmā́rābhyām
कर्मारेभ्यः
karmā́rebhyaḥ
Genitive कर्मारस्य
karmā́rasya
कर्मारयोः
karmā́rayoḥ
कर्माराणाम्
karmā́rāṇām
Locative कर्मारे
karmā́re
कर्मारयोः
karmā́rayoḥ
कर्मारेषु
karmā́reṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]