कान्तिद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कान्ति (kānti) +‎ (da).

Pronunciation[edit]

Adjective[edit]

कान्तिद (kāntida)

  1. giving beauty, beautifying, adorning

Declension[edit]

Masculine a-stem declension of कान्तिद (kāntida)
Singular Dual Plural
Nominative कान्तिदः
kāntidaḥ
कान्तिदौ / कान्तिदा¹
kāntidau / kāntidā¹
कान्तिदाः / कान्तिदासः¹
kāntidāḥ / kāntidāsaḥ¹
Vocative कान्तिद
kāntida
कान्तिदौ / कान्तिदा¹
kāntidau / kāntidā¹
कान्तिदाः / कान्तिदासः¹
kāntidāḥ / kāntidāsaḥ¹
Accusative कान्तिदम्
kāntidam
कान्तिदौ / कान्तिदा¹
kāntidau / kāntidā¹
कान्तिदान्
kāntidān
Instrumental कान्तिदेन
kāntidena
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदैः / कान्तिदेभिः¹
kāntidaiḥ / kāntidebhiḥ¹
Dative कान्तिदाय
kāntidāya
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदेभ्यः
kāntidebhyaḥ
Ablative कान्तिदात्
kāntidāt
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदेभ्यः
kāntidebhyaḥ
Genitive कान्तिदस्य
kāntidasya
कान्तिदयोः
kāntidayoḥ
कान्तिदानाम्
kāntidānām
Locative कान्तिदे
kāntide
कान्तिदयोः
kāntidayoḥ
कान्तिदेषु
kāntideṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कान्तिदा (kāntidā)
Singular Dual Plural
Nominative कान्तिदा
kāntidā
कान्तिदे
kāntide
कान्तिदाः
kāntidāḥ
Vocative कान्तिदे
kāntide
कान्तिदे
kāntide
कान्तिदाः
kāntidāḥ
Accusative कान्तिदाम्
kāntidām
कान्तिदे
kāntide
कान्तिदाः
kāntidāḥ
Instrumental कान्तिदया / कान्तिदा¹
kāntidayā / kāntidā¹
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदाभिः
kāntidābhiḥ
Dative कान्तिदायै
kāntidāyai
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदाभ्यः
kāntidābhyaḥ
Ablative कान्तिदायाः / कान्तिदायै²
kāntidāyāḥ / kāntidāyai²
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदाभ्यः
kāntidābhyaḥ
Genitive कान्तिदायाः / कान्तिदायै²
kāntidāyāḥ / kāntidāyai²
कान्तिदयोः
kāntidayoḥ
कान्तिदानाम्
kāntidānām
Locative कान्तिदायाम्
kāntidāyām
कान्तिदयोः
kāntidayoḥ
कान्तिदासु
kāntidāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्तिद (kāntida)
Singular Dual Plural
Nominative कान्तिदम्
kāntidam
कान्तिदे
kāntide
कान्तिदानि / कान्तिदा¹
kāntidāni / kāntidā¹
Vocative कान्तिद
kāntida
कान्तिदे
kāntide
कान्तिदानि / कान्तिदा¹
kāntidāni / kāntidā¹
Accusative कान्तिदम्
kāntidam
कान्तिदे
kāntide
कान्तिदानि / कान्तिदा¹
kāntidāni / kāntidā¹
Instrumental कान्तिदेन
kāntidena
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदैः / कान्तिदेभिः¹
kāntidaiḥ / kāntidebhiḥ¹
Dative कान्तिदाय
kāntidāya
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदेभ्यः
kāntidebhyaḥ
Ablative कान्तिदात्
kāntidāt
कान्तिदाभ्याम्
kāntidābhyām
कान्तिदेभ्यः
kāntidebhyaḥ
Genitive कान्तिदस्य
kāntidasya
कान्तिदयोः
kāntidayoḥ
कान्तिदानाम्
kāntidānām
Locative कान्तिदे
kāntide
कान्तिदयोः
kāntidayoḥ
कान्तिदेषु
kāntideṣu
Notes
  • ¹Vedic

References[edit]