कार्यान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

कार्यान (kāryāna) stemn

  1. Alternative form of कारयान (kārayāna)

Declension[edit]

Neuter a-stem declension of कार्यान (kāryāna)
Singular Dual Plural
Nominative कार्याणम्
kāryāṇam
कार्याणे
kāryāṇe
कार्याणानि / कार्याणा¹
kāryāṇāni / kāryāṇā¹
Vocative कार्याण
kāryāṇa
कार्याणे
kāryāṇe
कार्याणानि / कार्याणा¹
kāryāṇāni / kāryāṇā¹
Accusative कार्याणम्
kāryāṇam
कार्याणे
kāryāṇe
कार्याणानि / कार्याणा¹
kāryāṇāni / kāryāṇā¹
Instrumental कार्याणेन
kāryāṇena
कार्याणाभ्याम्
kāryāṇābhyām
कार्याणैः / कार्याणेभिः¹
kāryāṇaiḥ / kāryāṇebhiḥ¹
Dative कार्याणाय
kāryāṇāya
कार्याणाभ्याम्
kāryāṇābhyām
कार्याणेभ्यः
kāryāṇebhyaḥ
Ablative कार्याणात्
kāryāṇāt
कार्याणाभ्याम्
kāryāṇābhyām
कार्याणेभ्यः
kāryāṇebhyaḥ
Genitive कार्याणस्य
kāryāṇasya
कार्याणयोः
kāryāṇayoḥ
कार्याणानाम्
kāryāṇānām
Locative कार्याणे
kāryāṇe
कार्याणयोः
kāryāṇayoḥ
कार्याणेषु
kāryāṇeṣu
Notes
  • ¹Vedic