कुत्सा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root कुत्स् (kuts).

Pronunciation[edit]

Noun[edit]

कुत्सा (kutsā) stemf

  1. reproach, contempt

Declension[edit]

Feminine ā-stem declension of कुत्सा (kutsā)
Singular Dual Plural
Nominative कुत्सा
kutsā
कुत्से
kutse
कुत्साः
kutsāḥ
Vocative कुत्से
kutse
कुत्से
kutse
कुत्साः
kutsāḥ
Accusative कुत्साम्
kutsām
कुत्से
kutse
कुत्साः
kutsāḥ
Instrumental कुत्सया / कुत्सा¹
kutsayā / kutsā¹
कुत्साभ्याम्
kutsābhyām
कुत्साभिः
kutsābhiḥ
Dative कुत्सायै
kutsāyai
कुत्साभ्याम्
kutsābhyām
कुत्साभ्यः
kutsābhyaḥ
Ablative कुत्सायाः / कुत्सायै²
kutsāyāḥ / kutsāyai²
कुत्साभ्याम्
kutsābhyām
कुत्साभ्यः
kutsābhyaḥ
Genitive कुत्सायाः / कुत्सायै²
kutsāyāḥ / kutsāyai²
कुत्सयोः
kutsayoḥ
कुत्सानाम्
kutsānām
Locative कुत्सायाम्
kutsāyām
कुत्सयोः
kutsayoḥ
कुत्सासु
kutsāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]