कुश

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कुश (kuśa) stemn

  1. (Hinduism) Kusha, a type of grass, also called Darbha or Pavitram.

Declension[edit]

Neuter a-stem declension of कुश (kuśa)
Singular Dual Plural
Nominative कुशम्
kuśam
कुशे
kuśe
कुशानि / कुशा¹
kuśāni / kuśā¹
Vocative कुश
kuśa
कुशे
kuśe
कुशानि / कुशा¹
kuśāni / kuśā¹
Accusative कुशम्
kuśam
कुशे
kuśe
कुशानि / कुशा¹
kuśāni / kuśā¹
Instrumental कुशेन
kuśena
कुशाभ्याम्
kuśābhyām
कुशैः / कुशेभिः¹
kuśaiḥ / kuśebhiḥ¹
Dative कुशाय
kuśāya
कुशाभ्याम्
kuśābhyām
कुशेभ्यः
kuśebhyaḥ
Ablative कुशात्
kuśāt
कुशाभ्याम्
kuśābhyām
कुशेभ्यः
kuśebhyaḥ
Genitive कुशस्य
kuśasya
कुशयोः
kuśayoḥ
कुशानाम्
kuśānām
Locative कुशे
kuśe
कुशयोः
kuśayoḥ
कुशेषु
kuśeṣu
Notes
  • ¹Vedic

Proper noun[edit]

कुश (kuśa) stemm

  1. (Hinduism) Kusha, one of the twin sons of Sita and Rāma, alongside Lava.

Declension[edit]

Masculine a-stem declension of कुश (kuśa)
Singular Dual Plural
Nominative कुशः
kuśaḥ
कुशौ / कुशा¹
kuśau / kuśā¹
कुशाः / कुशासः¹
kuśāḥ / kuśāsaḥ¹
Vocative कुश
kuśa
कुशौ / कुशा¹
kuśau / kuśā¹
कुशाः / कुशासः¹
kuśāḥ / kuśāsaḥ¹
Accusative कुशम्
kuśam
कुशौ / कुशा¹
kuśau / kuśā¹
कुशान्
kuśān
Instrumental कुशेन
kuśena
कुशाभ्याम्
kuśābhyām
कुशैः / कुशेभिः¹
kuśaiḥ / kuśebhiḥ¹
Dative कुशाय
kuśāya
कुशाभ्याम्
kuśābhyām
कुशेभ्यः
kuśebhyaḥ
Ablative कुशात्
kuśāt
कुशाभ्याम्
kuśābhyām
कुशेभ्यः
kuśebhyaḥ
Genitive कुशस्य
kuśasya
कुशयोः
kuśayoḥ
कुशानाम्
kuśānām
Locative कुशे
kuśe
कुशयोः
kuśayoḥ
कुशेषु
kuśeṣu
Notes
  • ¹Vedic