कुषाण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Borrowed from Bactrian Κοϸανο (Košano)

Pronunciation

[edit]

Proper noun

[edit]

कुषाण (kuṣāṇa) stemm

  1. (historical) An ancient Indo-Scythian or Tocharian kingdom in Central Asia and Northern India.

Declension

[edit]
Masculine a-stem declension of कुषाण (kuṣāṇa)
Singular Dual Plural
Nominative कुषाणः
kuṣāṇaḥ
कुषाणौ
kuṣāṇau
कुषाणाः
kuṣāṇāḥ
Vocative कुषाण
kuṣāṇa
कुषाणौ
kuṣāṇau
कुषाणाः
kuṣāṇāḥ
Accusative कुषाणम्
kuṣāṇam
कुषाणौ
kuṣāṇau
कुषाणान्
kuṣāṇān
Instrumental कुषाणेन
kuṣāṇena
कुषाणाभ्याम्
kuṣāṇābhyām
कुषाणैः
kuṣāṇaiḥ
Dative कुषाणाय
kuṣāṇāya
कुषाणाभ्याम्
kuṣāṇābhyām
कुषाणेभ्यः
kuṣāṇebhyaḥ
Ablative कुषाणात्
kuṣāṇāt
कुषाणाभ्याम्
kuṣāṇābhyām
कुषाणेभ्यः
kuṣāṇebhyaḥ
Genitive कुषाणस्य
kuṣāṇasya
कुषाणयोः
kuṣāṇayoḥ
कुषाणानाम्
kuṣāṇānām
Locative कुषाणे
kuṣāṇe
कुषाणयोः
kuṣāṇayoḥ
कुषाणेषु
kuṣāṇeṣu