कृपाण

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 11:41, 7 September 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From कल्पयति (kalpáyati, he orders, apportions, cuts, trims).

Noun

कृपाण (kṛpāṇa) stemm

  1. sword, dagger

Declension

Masculine a-stem declension of कृपाण (kṛpāṇa)
Singular Dual Plural
Nominative कृपाणः
kṛpāṇaḥ
कृपाणौ / कृपाणा¹
kṛpāṇau / kṛpāṇā¹
कृपाणाः / कृपाणासः¹
kṛpāṇāḥ / kṛpāṇāsaḥ¹
Vocative कृपाण
kṛpāṇa
कृपाणौ / कृपाणा¹
kṛpāṇau / kṛpāṇā¹
कृपाणाः / कृपाणासः¹
kṛpāṇāḥ / kṛpāṇāsaḥ¹
Accusative कृपाणम्
kṛpāṇam
कृपाणौ / कृपाणा¹
kṛpāṇau / kṛpāṇā¹
कृपाणान्
kṛpāṇān
Instrumental कृपाणेन
kṛpāṇena
कृपाणाभ्याम्
kṛpāṇābhyām
कृपाणैः / कृपाणेभिः¹
kṛpāṇaiḥ / kṛpāṇebhiḥ¹
Dative कृपाणाय
kṛpāṇāya
कृपाणाभ्याम्
kṛpāṇābhyām
कृपाणेभ्यः
kṛpāṇebhyaḥ
Ablative कृपाणात्
kṛpāṇāt
कृपाणाभ्याम्
kṛpāṇābhyām
कृपाणेभ्यः
kṛpāṇebhyaḥ
Genitive कृपाणस्य
kṛpāṇasya
कृपाणयोः
kṛpāṇayoḥ
कृपाणानाम्
kṛpāṇānām
Locative कृपाणे
kṛpāṇe
कृपाणयोः
kṛpāṇayoḥ
कृपाणेषु
kṛpāṇeṣu
Notes
  • ¹Vedic