कोशवती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कोशवती (kośavatī) stemf

  1. ridge gourd

Declension[edit]

Feminine ī-stem declension of कोशवती (kośavatī)
Singular Dual Plural
Nominative कोशवती
kośavatī
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवत्यः / कोशवतीः¹
kośavatyaḥ / kośavatīḥ¹
Vocative कोशवति
kośavati
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवत्यः / कोशवतीः¹
kośavatyaḥ / kośavatīḥ¹
Accusative कोशवतीम्
kośavatīm
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवतीः
kośavatīḥ
Instrumental कोशवत्या
kośavatyā
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभिः
kośavatībhiḥ
Dative कोशवत्यै
kośavatyai
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभ्यः
kośavatībhyaḥ
Ablative कोशवत्याः / कोशवत्यै²
kośavatyāḥ / kośavatyai²
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभ्यः
kośavatībhyaḥ
Genitive कोशवत्याः / कोशवत्यै²
kośavatyāḥ / kośavatyai²
कोशवत्योः
kośavatyoḥ
कोशवतीनाम्
kośavatīnām
Locative कोशवत्याम्
kośavatyām
कोशवत्योः
kośavatyoḥ
कोशवतीषु
kośavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas