क्रियते

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From कृ (kṛ) +‎ -यते (-yate).

Pronunciation

[edit]

Verb

[edit]

क्रियते (kriyáte) third-singular indicative (type A, passive, root कृ)

  1. to be done

Conjugation

[edit]
Present: क्रियति (kriyáti), क्रियते (kriyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्रियति
kriyáti
क्रियतः
kriyátaḥ
क्रियन्ति
kriyánti
क्रियते
kriyáte
क्रियेते
kriyéte
क्रियन्ते
kriyánte
Second क्रियसि
kriyási
क्रियथः
kriyáthaḥ
क्रियथ
kriyátha
क्रियसे
kriyáse
क्रियेथे
kriyéthe
क्रियध्वे
kriyádhve
First क्रियामि
kriyā́mi
क्रियावः
kriyā́vaḥ
क्रियामः / क्रियामसि¹
kriyā́maḥ / kriyā́masi¹
क्रिये
kriyé
क्रियावहे
kriyā́vahe
क्रियामहे
kriyā́mahe
Imperative
Third क्रियतु
kriyátu
क्रियताम्
kriyátām
क्रियन्तु
kriyántu
क्रियताम्
kriyátām
क्रियेताम्
kriyétām
क्रियन्ताम्
kriyántām
Second क्रिय
kriyá
क्रियतम्
kriyátam
क्रियत
kriyáta
क्रियस्व
kriyásva
क्रियेथाम्
kriyéthām
क्रियध्वम्
kriyádhvam
First क्रियाणि
kriyā́ṇi
क्रियाव
kriyā́va
क्रियाम
kriyā́ma
क्रियै
kriyaí
क्रियावहै
kriyā́vahai
क्रियामहै
kriyā́mahai
Optative/Potential
Third क्रियेत्
kriyét
क्रियेताम्
kriyétām
क्रियेयुः
kriyéyuḥ
क्रियेत
kriyéta
क्रियेयाताम्
kriyéyātām
क्रियेरन्
kriyéran
Second क्रियेः
kriyéḥ
क्रियेतम्
kriyétam
क्रियेत
kriyéta
क्रियेथाः
kriyéthāḥ
क्रियेयाथाम्
kriyéyāthām
क्रियेध्वम्
kriyédhvam
First क्रियेयम्
kriyéyam
क्रियेव
kriyéva
क्रियेम
kriyéma
क्रियेय
kriyéya
क्रियेवहि
kriyévahi
क्रियेमहि
kriyémahi
Subjunctive
Third क्रियात् / क्रियाति
kriyā́t / kriyā́ti
क्रियातः
kriyā́taḥ
क्रियान्
kriyā́n
क्रियाते / क्रियातै
kriyā́te / kriyā́tai
क्रियैते
kriyaíte
क्रियन्त / क्रियान्तै
kriyánta / kriyā́ntai
Second क्रियाः / क्रियासि
kriyā́ḥ / kriyā́si
क्रियाथः
kriyā́thaḥ
क्रियाथ
kriyā́tha
क्रियासे / क्रियासै
kriyā́se / kriyā́sai
क्रियैथे
kriyaíthe
क्रियाध्वै
kriyā́dhvai
First क्रियाणि
kriyā́ṇi
क्रियाव
kriyā́va
क्रियाम
kriyā́ma
क्रियै
kriyaí
क्रियावहै
kriyā́vahai
क्रियामहै
kriyā́mahai
Participles
क्रियत्
kriyát
क्रियमाण
kriyámāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अक्रियत् (ákriyat), अक्रियत (ákriyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्रियत्
ákriyat
अक्रियताम्
ákriyatām
अक्रियन्
ákriyan
अक्रियत
ákriyata
अक्रियेताम्
ákriyetām
अक्रियन्त
ákriyanta
Second अक्रियः
ákriyaḥ
अक्रियतम्
ákriyatam
अक्रियत
ákriyata
अक्रियथाः
ákriyathāḥ
अक्रियेथाम्
ákriyethām
अक्रियध्वम्
ákriyadhvam
First अक्रियम्
ákriyam
अक्रियाव
ákriyāva
अक्रियाम
ákriyāma
अक्रिये
ákriye
अक्रियावहि
ákriyāvahi
अक्रियामहि
ákriyāmahi

Descendants

[edit]

References

[edit]