क्रीळ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation[edit]

Adjective[edit]

क्रीळ (krīḷá) stem

  1. (Vedic) playing, sporting
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.37.1:
      क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
      कण्वा अभि प्र गायत ॥
      krīḷaṃ vaḥ śardho mārutamanarvāṇaṃ ratheśubham.
      kaṇvā abhi pra gāyata.
      Sing forth, O Kaṇvas, to your band of Maruts unassailable,
      Sporting, resplendent on their car

Declension[edit]

Masculine a-stem declension of क्रीळ (krīḷá)
Singular Dual Plural
Nominative क्रीळः
krīḷáḥ
क्रीळौ / क्रीळा¹
krīḷaú / krīḷā́¹
क्रीळाः / क्रीळासः¹
krīḷā́ḥ / krīḷā́saḥ¹
Vocative क्रीळ
krī́ḷa
क्रीळौ / क्रीळा¹
krī́ḷau / krī́ḷā¹
क्रीळाः / क्रीळासः¹
krī́ḷāḥ / krī́ḷāsaḥ¹
Accusative क्रीळम्
krīḷám
क्रीळौ / क्रीळा¹
krīḷaú / krīḷā́¹
क्रीळान्
krīḷā́n
Instrumental क्रीळेण
krīḷéṇa
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळैः / क्रीळेभिः¹
krīḷaíḥ / krīḷébhiḥ¹
Dative क्रीळाय
krīḷā́ya
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Ablative क्रीळात्
krīḷā́t
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Genitive क्रीळस्य
krīḷásya
क्रीळयोः
krīḷáyoḥ
क्रीळाणाम्
krīḷā́ṇām
Locative क्रीळे
krīḷé
क्रीळयोः
krīḷáyoḥ
क्रीळेषु
krīḷéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रीळा (krīḷā́)
Singular Dual Plural
Nominative क्रीळा
krīḷā́
क्रीळे
krīḷé
क्रीळाः
krīḷā́ḥ
Vocative क्रीळे
krī́ḷe
क्रीळे
krī́ḷe
क्रीळाः
krī́ḷāḥ
Accusative क्रीळाम्
krīḷā́m
क्रीळे
krīḷé
क्रीळाः
krīḷā́ḥ
Instrumental क्रीळया / क्रीळा¹
krīḷáyā / krīḷā́¹
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळाभिः
krīḷā́bhiḥ
Dative क्रीळायै
krīḷā́yai
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळाभ्यः
krīḷā́bhyaḥ
Ablative क्रीळायाः / क्रीळायै²
krīḷā́yāḥ / krīḷā́yai²
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळाभ्यः
krīḷā́bhyaḥ
Genitive क्रीळायाः / क्रीळायै²
krīḷā́yāḥ / krīḷā́yai²
क्रीळयोः
krīḷáyoḥ
क्रीळाणाम्
krīḷā́ṇām
Locative क्रीळायाम्
krīḷā́yām
क्रीळयोः
krīḷáyoḥ
क्रीळासु
krīḷā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रीळ (krīḷá)
Singular Dual Plural
Nominative क्रीळम्
krīḷám
क्रीळे
krīḷé
क्रीळाणि / क्रीळा¹
krīḷā́ṇi / krīḷā́¹
Vocative क्रीळ
krī́ḷa
क्रीळे
krī́ḷe
क्रीळाणि / क्रीळा¹
krī́ḷāṇi / krī́ḷā¹
Accusative क्रीळम्
krīḷám
क्रीळे
krīḷé
क्रीळाणि / क्रीळा¹
krīḷā́ṇi / krīḷā́¹
Instrumental क्रीळेण
krīḷéṇa
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळैः / क्रीळेभिः¹
krīḷaíḥ / krīḷébhiḥ¹
Dative क्रीळाय
krīḷā́ya
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Ablative क्रीळात्
krīḷā́t
क्रीळाभ्याम्
krīḷā́bhyām
क्रीळेभ्यः
krīḷébhyaḥ
Genitive क्रीळस्य
krīḷásya
क्रीळयोः
krīḷáyoḥ
क्रीळाणाम्
krīḷā́ṇām
Locative क्रीळे
krīḷé
क्रीळयोः
krīḷáyoḥ
क्रीळेषु
krīḷéṣu
Notes
  • ¹Vedic