क्रोष्टु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

क्रोष्टु (króṣṭu) stemm

  1. jackal, fox
    • Mahābhārata, BORI Critical Edition, Karṇaparvan 27.22b:
      न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ
      na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau
      Never have I heard of a pair of lions being slain in combat by a jackal!

Note: In the strong cases, with the exception of the vocative singular*, króṣṭu behaves as if it were kroṣṭṛ́.

If followed by a case ending which starts with a vowel, it may optionally be treated as kroṣṭṛ́ in weak cases as well.

Declension[edit]

Masculine u-stem declension of क्रोष्टु (kroṣṭu)
Singular Dual Plural
Nominative क्रोष्टा
kroṣṭā́
क्रोष्टारौ
kroṣṭā́rau
क्रोष्टारः
kroṣṭā́raḥ
Vocative क्रोष्टो
króṣṭo
क्रोष्टारौ
kroṣṭā́rau
क्रोष्टारः
kroṣṭā́raḥ
Accusative क्रोष्टारम्
kroṣṭā́ram
क्रोष्टारौ
kroṣṭā́rau
क्रोष्टून्
króṣṭūn
Instrumental क्रोष्ट्रा / क्रोष्टुना
kroṣṭrā́ / króṣṭunā
क्रोष्टुभ्याम्
króṣṭubhyām
क्रोष्टुभिः
króṣṭubhiḥ
Dative क्रोष्ट्रे / क्रोष्टवे
kroṣṭré / króṣṭave
क्रोष्टुभ्याम्
króṣṭubhyām
क्रोष्टुभ्यः
króṣṭubhyaḥ
Ablative क्रोष्टुः / क्रोष्टोः
kroṣṭúḥ / króṣṭoḥ
क्रोष्टुभ्याम्
króṣṭubhyām
क्रोष्टुभ्यः
króṣṭubhyaḥ
Genitive क्रोष्टुः / क्रोष्टोः
kroṣṭúḥ / króṣṭoḥ
क्रोष्ट्रोः / क्रोष्ट्वोः
kroṣṭróḥ / króṣṭvoḥ
क्रोष्टूनाम्
króṣṭūnām
Locative क्रोष्टरि / क्रोष्टौ
kroṣṭári / króṣṭau
क्रोष्ट्रोः / क्रोष्ट्वोः
kroṣṭróḥ / króṣṭvoḥ
क्रोष्टुषु
króṣṭuṣu

Derived terms[edit]

Related terms[edit]

References[edit]