क्रौञ्च

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of क्रुञ्च् (kruñc, to curve)

Pronunciation

[edit]

Noun

[edit]

क्रौञ्च (krauñca) stemn

  1. a curlew
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.2.9:
      तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्।
      ददर्श भगवान्स्तत्र क्रौञ्चयोश्चारुनिः स्वनम्॥
      tasyābhyāśe tu mithunaṃ carantamanapāyinam.
      dadarśa bhagavānstatra krauñcayoścāruniḥ svanam.
      There holy sage Valmiki saw a couple of curlews, in the vicinity of that river's foreshore, flying there about in togetherness and cooing charmingly.

Declension

[edit]
Neuter a-stem declension of क्रौञ्च (krauñca)
Singular Dual Plural
Nominative क्रौञ्चम्
krauñcam
क्रौञ्चे
krauñce
क्रौञ्चानि / क्रौञ्चा¹
krauñcāni / krauñcā¹
Vocative क्रौञ्च
krauñca
क्रौञ्चे
krauñce
क्रौञ्चानि / क्रौञ्चा¹
krauñcāni / krauñcā¹
Accusative क्रौञ्चम्
krauñcam
क्रौञ्चे
krauñce
क्रौञ्चानि / क्रौञ्चा¹
krauñcāni / krauñcā¹
Instrumental क्रौञ्चेन
krauñcena
क्रौञ्चाभ्याम्
krauñcābhyām
क्रौञ्चैः / क्रौञ्चेभिः¹
krauñcaiḥ / krauñcebhiḥ¹
Dative क्रौञ्चाय
krauñcāya
क्रौञ्चाभ्याम्
krauñcābhyām
क्रौञ्चेभ्यः
krauñcebhyaḥ
Ablative क्रौञ्चात्
krauñcāt
क्रौञ्चाभ्याम्
krauñcābhyām
क्रौञ्चेभ्यः
krauñcebhyaḥ
Genitive क्रौञ्चस्य
krauñcasya
क्रौञ्चयोः
krauñcayoḥ
क्रौञ्चानाम्
krauñcānām
Locative क्रौञ्चे
krauñce
क्रौञ्चयोः
krauñcayoḥ
क्रौञ्चेषु
krauñceṣu
Notes
  • ¹Vedic