क्षित

From Wiktionary, the free dictionary
Archived revision by KevinUp (talk | contribs) as of 10:10, 23 September 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *gẓʰitás, from Proto-Indo-Iranian *gžʰitás, from Proto-Indo-European *dʰgʷʰi-tós, from *dʰgʷʰey- (to decline, perish). Cognate with Ancient Greek φθῐτός (phthitós).

Pronunciation

Adjective

क्षित (kṣitá)

  1. wasted, decayed, exhausted

Declension

Masculine a-stem declension of क्षित
Nom. sg. क्षितः (kṣitaḥ)
Gen. sg. क्षितस्य (kṣitasya)
Singular Dual Plural
Nominative क्षितः (kṣitaḥ) क्षितौ (kṣitau) क्षिताः (kṣitāḥ)
Vocative क्षित (kṣita) क्षितौ (kṣitau) क्षिताः (kṣitāḥ)
Accusative क्षितम् (kṣitam) क्षितौ (kṣitau) क्षितान् (kṣitān)
Instrumental क्षितेन (kṣitena) क्षिताभ्याम् (kṣitābhyām) क्षितैः (kṣitaiḥ)
Dative क्षिताय (kṣitāya) क्षिताभ्याम् (kṣitābhyām) क्षितेभ्यः (kṣitebhyaḥ)
Ablative क्षितात् (kṣitāt) क्षिताभ्याम् (kṣitābhyām) क्षितेभ्यः (kṣitebhyaḥ)
Genitive क्षितस्य (kṣitasya) क्षितयोः (kṣitayoḥ) क्षितानाम् (kṣitānām)
Locative क्षिते (kṣite) क्षितयोः (kṣitayoḥ) क्षितेषु (kṣiteṣu)
Feminine ā-stem declension of क्षित
Nom. sg. क्षिता (kṣitā)
Gen. sg. क्षितायाः (kṣitāyāḥ)
Singular Dual Plural
Nominative क्षिता (kṣitā) क्षिते (kṣite) क्षिताः (kṣitāḥ)
Vocative क्षिते (kṣite) क्षिते (kṣite) क्षिताः (kṣitāḥ)
Accusative क्षिताम् (kṣitām) क्षिते (kṣite) क्षिताः (kṣitāḥ)
Instrumental क्षितया (kṣitayā) क्षिताभ्याम् (kṣitābhyām) क्षिताभिः (kṣitābhiḥ)
Dative क्षितायै (kṣitāyai) क्षिताभ्याम् (kṣitābhyām) क्षिताभ्यः (kṣitābhyaḥ)
Ablative क्षितायाः (kṣitāyāḥ) क्षिताभ्याम् (kṣitābhyām) क्षिताभ्यः (kṣitābhyaḥ)
Genitive क्षितायाः (kṣitāyāḥ) क्षितयोः (kṣitayoḥ) क्षितानाम् (kṣitānām)
Locative क्षितायाम् (kṣitāyām) क्षितयोः (kṣitayoḥ) क्षितासु (kṣitāsu)
Neuter a-stem declension of क्षित
Nom. sg. क्षितम् (kṣitam)
Gen. sg. क्षितस्य (kṣitasya)
Singular Dual Plural
Nominative क्षितम् (kṣitam) क्षिते (kṣite) क्षितानि (kṣitāni)
Vocative क्षित (kṣita) क्षिते (kṣite) क्षितानि (kṣitāni)
Accusative क्षितम् (kṣitam) क्षिते (kṣite) क्षितानि (kṣitāni)
Instrumental क्षितेन (kṣitena) क्षिताभ्याम् (kṣitābhyām) क्षितैः (kṣitaiḥ)
Dative क्षिताय (kṣitāya) क्षिताभ्याम् (kṣitābhyām) क्षितेभ्यः (kṣitebhyaḥ)
Ablative क्षितात् (kṣitāt) क्षिताभ्याम् (kṣitābhyām) क्षितेभ्यः (kṣitebhyaḥ)
Genitive क्षितस्य (kṣitasya) क्षितयोः (kṣitayoḥ) क्षितानाम् (kṣitānām)
Locative क्षिते (kṣite) क्षितयोः (kṣitayoḥ) क्षितेषु (kṣiteṣu)