क्ष्णुत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *kšnutás (sharpened, whetted), from Proto-Indo-European *ksnu-tó-s. Cognate with Avestan 𐬵𐬎-𐬑𐬱𐬥𐬎𐬙𐬀 (hu-xšnuta, well sharpened).

Pronunciation

[edit]

Adjective

[edit]

क्ष्णुत (kṣṇutá) stem (root क्ष्णु)

  1. whetted, sharpened, sharp

Declension

[edit]
Masculine a-stem declension of क्ष्णुत (kṣṇutá)
Singular Dual Plural
Nominative क्ष्णुतः
kṣṇutáḥ
क्ष्णुतौ / क्ष्णुता¹
kṣṇutaú / kṣṇutā́¹
क्ष्णुताः / क्ष्णुतासः¹
kṣṇutā́ḥ / kṣṇutā́saḥ¹
Vocative क्ष्णुत
kṣṇúta
क्ष्णुतौ / क्ष्णुता¹
kṣṇútau / kṣṇútā¹
क्ष्णुताः / क्ष्णुतासः¹
kṣṇútāḥ / kṣṇútāsaḥ¹
Accusative क्ष्णुतम्
kṣṇutám
क्ष्णुतौ / क्ष्णुता¹
kṣṇutaú / kṣṇutā́¹
क्ष्णुतान्
kṣṇutā́n
Instrumental क्ष्णुतेन
kṣṇuténa
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुतैः / क्ष्णुतेभिः¹
kṣṇutaíḥ / kṣṇutébhiḥ¹
Dative क्ष्णुताय
kṣṇutā́ya
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुतेभ्यः
kṣṇutébhyaḥ
Ablative क्ष्णुतात्
kṣṇutā́t
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुतेभ्यः
kṣṇutébhyaḥ
Genitive क्ष्णुतस्य
kṣṇutásya
क्ष्णुतयोः
kṣṇutáyoḥ
क्ष्णुतानाम्
kṣṇutā́nām
Locative क्ष्णुते
kṣṇuté
क्ष्णुतयोः
kṣṇutáyoḥ
क्ष्णुतेषु
kṣṇutéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्ष्णुता (kṣṇutā́)
Singular Dual Plural
Nominative क्ष्णुता
kṣṇutā́
क्ष्णुते
kṣṇuté
क्ष्णुताः
kṣṇutā́ḥ
Vocative क्ष्णुते
kṣṇúte
क्ष्णुते
kṣṇúte
क्ष्णुताः
kṣṇútāḥ
Accusative क्ष्णुताम्
kṣṇutā́m
क्ष्णुते
kṣṇuté
क्ष्णुताः
kṣṇutā́ḥ
Instrumental क्ष्णुतया / क्ष्णुता¹
kṣṇutáyā / kṣṇutā́¹
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुताभिः
kṣṇutā́bhiḥ
Dative क्ष्णुतायै
kṣṇutā́yai
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुताभ्यः
kṣṇutā́bhyaḥ
Ablative क्ष्णुतायाः / क्ष्णुतायै²
kṣṇutā́yāḥ / kṣṇutā́yai²
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुताभ्यः
kṣṇutā́bhyaḥ
Genitive क्ष्णुतायाः / क्ष्णुतायै²
kṣṇutā́yāḥ / kṣṇutā́yai²
क्ष्णुतयोः
kṣṇutáyoḥ
क्ष्णुतानाम्
kṣṇutā́nām
Locative क्ष्णुतायाम्
kṣṇutā́yām
क्ष्णुतयोः
kṣṇutáyoḥ
क्ष्णुतासु
kṣṇutā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्ष्णुत (kṣṇutá)
Singular Dual Plural
Nominative क्ष्णुतम्
kṣṇutám
क्ष्णुते
kṣṇuté
क्ष्णुतानि / क्ष्णुता¹
kṣṇutā́ni / kṣṇutā́¹
Vocative क्ष्णुत
kṣṇúta
क्ष्णुते
kṣṇúte
क्ष्णुतानि / क्ष्णुता¹
kṣṇútāni / kṣṇútā¹
Accusative क्ष्णुतम्
kṣṇutám
क्ष्णुते
kṣṇuté
क्ष्णुतानि / क्ष्णुता¹
kṣṇutā́ni / kṣṇutā́¹
Instrumental क्ष्णुतेन
kṣṇuténa
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुतैः / क्ष्णुतेभिः¹
kṣṇutaíḥ / kṣṇutébhiḥ¹
Dative क्ष्णुताय
kṣṇutā́ya
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुतेभ्यः
kṣṇutébhyaḥ
Ablative क्ष्णुतात्
kṣṇutā́t
क्ष्णुताभ्याम्
kṣṇutā́bhyām
क्ष्णुतेभ्यः
kṣṇutébhyaḥ
Genitive क्ष्णुतस्य
kṣṇutásya
क्ष्णुतयोः
kṣṇutáyoḥ
क्ष्णुतानाम्
kṣṇutā́nām
Locative क्ष्णुते
kṣṇuté
क्ष्णुतयोः
kṣṇutáyoḥ
क्ष्णुतेषु
kṣṇutéṣu
Notes
  • ¹Vedic

References

[edit]