गतरस

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of गत (gatá, gone) +‎ रस (rása, flavour, taste).

Pronunciation[edit]

Adjective[edit]

गतरस (gatarasa) stem

  1. having lost its flavour or taste, tasteless
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and left-over food that is untouchable and impure is dear to those in the mode of darkness.

Declension[edit]

Masculine a-stem declension of गतरस (gatarasa)
Singular Dual Plural
Nominative गतरसः
gatarasaḥ
गतरसौ / गतरसा¹
gatarasau / gatarasā¹
गतरसाः / गतरसासः¹
gatarasāḥ / gatarasāsaḥ¹
Vocative गतरस
gatarasa
गतरसौ / गतरसा¹
gatarasau / gatarasā¹
गतरसाः / गतरसासः¹
gatarasāḥ / gatarasāsaḥ¹
Accusative गतरसम्
gatarasam
गतरसौ / गतरसा¹
gatarasau / gatarasā¹
गतरसान्
gatarasān
Instrumental गतरसेन
gatarasena
गतरसाभ्याम्
gatarasābhyām
गतरसैः / गतरसेभिः¹
gatarasaiḥ / gatarasebhiḥ¹
Dative गतरसाय
gatarasāya
गतरसाभ्याम्
gatarasābhyām
गतरसेभ्यः
gatarasebhyaḥ
Ablative गतरसात्
gatarasāt
गतरसाभ्याम्
gatarasābhyām
गतरसेभ्यः
gatarasebhyaḥ
Genitive गतरसस्य
gatarasasya
गतरसयोः
gatarasayoḥ
गतरसानाम्
gatarasānām
Locative गतरसे
gatarase
गतरसयोः
gatarasayoḥ
गतरसेषु
gataraseṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गतरसा (gatarasā)
Singular Dual Plural
Nominative गतरसा
gatarasā
गतरसे
gatarase
गतरसाः
gatarasāḥ
Vocative गतरसे
gatarase
गतरसे
gatarase
गतरसाः
gatarasāḥ
Accusative गतरसाम्
gatarasām
गतरसे
gatarase
गतरसाः
gatarasāḥ
Instrumental गतरसया / गतरसा¹
gatarasayā / gatarasā¹
गतरसाभ्याम्
gatarasābhyām
गतरसाभिः
gatarasābhiḥ
Dative गतरसायै
gatarasāyai
गतरसाभ्याम्
gatarasābhyām
गतरसाभ्यः
gatarasābhyaḥ
Ablative गतरसायाः / गतरसायै²
gatarasāyāḥ / gatarasāyai²
गतरसाभ्याम्
gatarasābhyām
गतरसाभ्यः
gatarasābhyaḥ
Genitive गतरसायाः / गतरसायै²
gatarasāyāḥ / gatarasāyai²
गतरसयोः
gatarasayoḥ
गतरसानाम्
gatarasānām
Locative गतरसायाम्
gatarasāyām
गतरसयोः
gatarasayoḥ
गतरसासु
gatarasāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गतरस (gatarasa)
Singular Dual Plural
Nominative गतरसम्
gatarasam
गतरसे
gatarase
गतरसानि / गतरसा¹
gatarasāni / gatarasā¹
Vocative गतरस
gatarasa
गतरसे
gatarase
गतरसानि / गतरसा¹
gatarasāni / gatarasā¹
Accusative गतरसम्
gatarasam
गतरसे
gatarase
गतरसानि / गतरसा¹
gatarasāni / gatarasā¹
Instrumental गतरसेन
gatarasena
गतरसाभ्याम्
gatarasābhyām
गतरसैः / गतरसेभिः¹
gatarasaiḥ / gatarasebhiḥ¹
Dative गतरसाय
gatarasāya
गतरसाभ्याम्
gatarasābhyām
गतरसेभ्यः
gatarasebhyaḥ
Ablative गतरसात्
gatarasāt
गतरसाभ्याम्
gatarasābhyām
गतरसेभ्यः
gatarasebhyaḥ
Genitive गतरसस्य
gatarasasya
गतरसयोः
gatarasayoḥ
गतरसानाम्
gatarasānām
Locative गतरसे
gatarase
गतरसयोः
gatarasayoḥ
गतरसेषु
gataraseṣu
Notes
  • ¹Vedic

Further reading[edit]