गव्यूति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *gáwHyuHtiš (pasture, grassland). Cognate with Avestan 𐬔𐬀𐬊𐬌𐬌𐬀𐬊𐬌𐬙𐬌 (gaoiiaoiti, pasture).

Pronunciation

[edit]

Noun

[edit]

गव्यूति (gávyūti) stemf

  1. a pasture
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.65.4:
      आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर् गव्यू॑तिम् उक्षत॒म् इळा॑भिः ।
      प्रति॑ वा॒म् अत्र॒ वर॒म् आ जना॑य पृणी॒तम् उ॒द्नो दि॒व्यस्य॒ चारोः॑ ॥
      ā́ no mitrāvaruṇā havyájuṣṭiṃ ghṛtaír gávyūtim ukṣatam íḷābhiḥ.
      práti vām átra váram ā́ jánāya pṛṇītám udnó divyásya cā́roḥ.
      Come, taste our offering, Varuṇa and Mitra: bedew our pasture with sweet food and fatness.
      Pour down in plenty here upon the people the choicest of your fair celestial water.
  2. a measure of length, equalling 2 Krośas

Declension

[edit]
Feminine i-stem declension of गव्यूति (gávyūti)
Singular Dual Plural
Nominative गव्यूतिः
gávyūtiḥ
गव्यूती
gávyūtī
गव्यूतयः
gávyūtayaḥ
Vocative गव्यूते
gávyūte
गव्यूती
gávyūtī
गव्यूतयः
gávyūtayaḥ
Accusative गव्यूतिम्
gávyūtim
गव्यूती
gávyūtī
गव्यूतीः
gávyūtīḥ
Instrumental गव्यूत्या / गव्यूती¹
gávyūtyā / gávyūtī¹
गव्यूतिभ्याम्
gávyūtibhyām
गव्यूतिभिः
gávyūtibhiḥ
Dative गव्यूतये / गव्यूत्यै² / गव्यूती¹
gávyūtaye / gávyūtyai² / gávyūtī¹
गव्यूतिभ्याम्
gávyūtibhyām
गव्यूतिभ्यः
gávyūtibhyaḥ
Ablative गव्यूतेः / गव्यूत्याः² / गव्यूत्यै³
gávyūteḥ / gávyūtyāḥ² / gávyūtyai³
गव्यूतिभ्याम्
gávyūtibhyām
गव्यूतिभ्यः
gávyūtibhyaḥ
Genitive गव्यूतेः / गव्यूत्याः² / गव्यूत्यै³
gávyūteḥ / gávyūtyāḥ² / gávyūtyai³
गव्यूत्योः
gávyūtyoḥ
गव्यूतीनाम्
gávyūtīnām
Locative गव्यूतौ / गव्यूत्याम्² / गव्यूता¹
gávyūtau / gávyūtyām² / gávyūtā¹
गव्यूत्योः
gávyūtyoḥ
गव्यूतिषु
gávyūtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]